यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरिः, पुं, (सूते सद्वाक्यानीति । सू + “सूङः क्रिः ।” उणा० ४ । ६४ । इति क्रिः ।) पण्डितः । इत्यमरः । २ । ७ । ६ ॥ (यथा, भागवते । १ । १ । १ । “जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् ॥ तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः ॥”) यादवः । सूर्य्यः । इत्युणादिकोषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरि¦ पु॰ सू--क्रिन्।

१ सूर्य्ये

२ अर्कवृक्षे

३ थादवभेदे

४ पण्डितेच अमरः
“सदा पश्यन्ति सूरयः” इति श्रुतिः।

४ राज-सर्षपे स्त्री ङीप् रत्नसा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरि¦ m. (-रिः)
1. A Pan4d4it, a learned man.
2. A title commonly given to Jaina teachers.
3. KRISHN4A.
4. The sun.
5. A priest.
6. A worshipper. E. षू to bear, Una4di aff. क्रिन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरिः [sūriḥ], [सू-क्रिन्]

The sun.

A learned or wise man, a sage; अथवा कृतवाग्द्वारे वंशे$स्मिन् पूर्वसूरिभिः R.1.4; Śi.14.21; Bhāg.1.1.1.

A priest.

A worshipper.

A title or respect given to Jaina teachers;e. g. मल्लिनाथसूरि.

N. of Kṛisna.

N. of Bṛihaspati.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरि m. a learned man , sage (often ifc. after names , esp. as a title given to जैनteachers) Ka1lid. VarBr2S. etc.

सूरि m. N. of बृहस्-पति(the sage among the gods) or the planet Jupiter VarBr2S.

सूरि m. of कृष्णW.

सूरि m. of a poet Cat.

सूरि m. = यादवand सूर्यL.

सूरि m. " inciter " , the institutor of a sacrifice (= यजमानin later language) RV. AV.

सूरि m. a lord , chief (also of gods) RV.

सूरि m. a presser or extractor of सोम, सोमsacrificer RV.

सूरि m. (fr. सृ; See. सूर्त)a course , path(= सरणि) RV. i , 141 , 8 ( Sa1y. )

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the last son of शिवदत्त. Br. III. ३५. १३.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sūri is the regular word in the Rigveda[१] for the sacrificer, the later Yajamāna--that is, the man who pays the priests for performing the rite, and reaps the benefit of that service. The Sūris are often coupled with the Maghavans,[१] described as heroes or warriors,[२] and as related to the priests by their patronage[३] or as companions.[४]

  1. १.० १.१ i. 31, 7. 12;
    48, 24;
    54, 11;
    73, 5. 8, 9;
    iii. 31, 14;
    v. 42, 4;
    79, 6;
    vi. 4, 8;
    23, 10;
    vii. 32, 15;
    viii. 70, 15;
    x. 61, 22;
    115, 5. 7. 8.
  2. i. 69, 3;
    73, 9;
    119, 3;
    122, 12;
    180, 9;
    vii. 32, 15.
  3. i. 97, 3, 4;
    v. 10, 6;
    vi. 8, 7;
    25, 7;
    vii. 3, 8;
    44, 18;
    viii. 60, 6;
    x. 66, 2.
  4. v. 64, 5;
    vii. 32, 25;
    viii. 45, 36;
    ix. 96, 4;
    x. 115, 7.

    Cf. Ludwig, Translation of the Rigveda, 3, 236.
"https://sa.wiktionary.org/w/index.php?title=सूरि&oldid=505752" इत्यस्माद् प्रतिप्राप्तम्