यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेन¦ f. (-ना) Adj. Having a lord.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेन [sēna], a. Having a lord, possessing a master or leader. -नम् The body.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेन/ से mfn. (7. स+ इन)having a master or lord , dependent on another Va1s.

सेन (?) n. the body L.

सेन (for 1. 2. See. col. 2) , in comp. for सेना.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of बृहद्रथ. M. ४८. २२. [page३-690+ २६]

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SENA : Son of King Ṛṣabha. It is mentioned in Bhāga- vata, Skandha 5 that this king had nineteen sons including Sena.


_______________________________
*3rd word in right half of page 714 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सेन&oldid=440706" इत्यस्माद् प्रतिप्राप्तम्