यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवकः, पुं, (सेवते इति । सेव + ण्वुल् ।) प्रसे- वकः । इति मेदिनी ॥

सेवकः, त्रि, (सेवते इति । सेवृ सेवने + ण्वुल् ।) अनुजीवी । भृत्यः । इति मेदिनी शब्दरत्नावल्यौ ॥ (यथा, बृहत्संहितायाम् । ५ । ३४ । “पूर्व्वेण सलिलपूर्णां करोति वसुधां समागतो दैत्यः । पश्चात् कर्षकसेवकबीजविनाशाय निर्द्दिष्टः ॥”) तस्य प्रभुसन्निधौ प्रश्नकरणक्षमत्वं यथा, -- “किङ्करः किङ्करी वापि सर्व्वथा प्रष्टुमीश्वरः । यो यस्य सेवानिरतः स कं पृच्छति तं विना ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३ अध्यायः ॥ (आश्रयिता । यथा, भागवते । ४ । १६ । १६ । “दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः । शरण्यः सर्व्वभूतानां मानदो दीनवत्सलः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवक पुं।

सेवकः

समानार्थक:सेवक,अर्थिन्,अनुजीविन्

2।8।9।1।3

शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः। विषयानन्तरो राजा शत्रुर्मित्रमतः परम्.।

स्वामी : राजा

सम्बन्धि1 : राजा

वैशिष्ट्यवत् : सेवा

वृत्ति : सेवा

 : द्वारपालकः, राज्ञः_रक्षिगणम्, अन्तःपुरचारिणनपुंसकाः, चारपुरुषः, ज्यौतिषिकः, लेखकः, प्रातर्जागरणकारिः, घण्टिकावादयः, वंशपरम्पराशंसकाः, राजादिस्तुतिपाठकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवक¦ पु॰ सीव्यति सिव--ण्वुल्।

१ सीवनकर्त्तरि (दरजी)सेव--ण्वुल्।

२ भृत्ये

३ दासे

४ अनुचरे च त्रि॰ मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवक¦ mfn. (-कः-का-कं)
1. Servile, dependent.
2. Practising.
3. Serving. m. (-कः)
1. A sack.
2. A servant.
3. A votary. E. षेव् to serve, or विव् to sew, ण्वुल् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवक [sēvaka], a. [सेव्-ण्वुल्]

Serving, worshipping, honouring.

Practising, following.

Dependent, servile.

कः A servant, dependant; सेवया धनमिच्छद्भिः सेवकैः पश्य किं कृतम् । स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् ॥ H.2. 2.

A votary, worshipper.

A sewer.

A sack.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेवक See. 2. सेव्s.v.

सेवक mfn. (for 2. See. col. 2) dwelling in , inhabiting( comp. ) MBh.

सेवक mfn. practising , using , employing( comp. ) Ka1v. Katha1s.

सेवक mfn. revering , worshipping (mostly comp. ) Ya1jn5. BhP.

सेवक m. a servant , attendant , follower R. VarBr2S. Ra1jat.

सेवक m. a votary , worshipper Hariv. Pan5car.

सेवक m. (fr. सिव्; for 1. सेवकSee. col. 1) one that sews , a sewer L.

सेवक m. a sack L.

"https://sa.wiktionary.org/w/index.php?title=सेवक&oldid=505783" इत्यस्माद् प्रतिप्राप्तम्