यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैनिकः, पुं, (सेनां समवैतीति । सेना + “सेनाया वा ।” ४ । ४ । ४५ । इति पक्षे ठक् ।) सेनायां समवेतः । इत्यमरः । २ । ९ । ६१ ॥ मिलित- हंस्त्यश्वरथपादातं सेना तत्र ये समवेताः एक- देशीभूतास्ते सैन्याः सैनिकाश्च । इति भरतः ॥ (यथा, रघुः । ३ । ६१ । “निमेषमात्रादवधूय तद्व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः ॥”) सैन्यरक्षकः । इति मेदिनी अमरश्च ॥ प्राणि- वधनियुक्तः । यथा, श्रीभागवते पञ्चमस्कन्ध- गद्यम् । ये त्विह वै पुरुषाः पुरुषमेधेन यजन्ते याश्च स्त्रियो नृपशून् खादन्ति तांश्च ताश्च ते पशव इह निहता यमसदने यातयन्तो रक्षो- गणाः सैनिका इव स्वधितिना अवदायासृक् पिबन्तीति । सैनिकाः प्राणिवधनियुक्ताः । इति तिथ्यादितत्त्वम् ॥ सेनासम्बन्धिनि, त्रि ॥ (यथा, महाभारते । ७ । १९० । ४१ । “एवं तं निहतं संख्ये ददृशे सैनिको जनः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैनिक पुं।

सेनारक्षकः

समानार्थक:सेनारक्ष,सैनिक

2।8।61।1।5

भटा योधाश्च योद्धारः सेना रक्षास्तु सैनिकाः। सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते॥

स्वामी : राजा

सेवक : सेनायां_समवेतः

वृत्ति : सेना

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

सैनिक पुं।

सेनायां_समवेतः

समानार्थक:सैन्य,सैनिक

2।8।61।2।2

भटा योधाश्च योद्धारः सेना रक्षास्तु सैनिकाः। सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते॥

स्वामी : सेनारक्षकः

सम्बन्धि1 : सेना

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैनिक¦ पु॰। सेनायां समवैति ठक्

१ मिलिते हस्त्यश्वादौअमरः। प्राणिबधनियुक्ते भाव॰

५ {??} अ॰ ति॰ त॰ रघु॰। वस्तुतस्तु सौनिका इव श्वधितिनेत्येव तत्र पाठः साधुः

३ सेनासम्बन्धिनि त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैनिक¦ mfn. (-कः-की-कं) Relating or belonging to an army, drawn up as an army, &c. m. (-कः)
1. A guard, a sentinel, a picket.
2. A body of forces in array. E. सेना an array, and ठक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैनिक [sainika], a. (-की f.) [सेनायां समवैति ठक्]

Relating to an army.

Martial, military.

कः A soldier; पपात भूमौ सह सैनिकाश्रुभिः R.3.61.

A guard, sentinel.

The body of troops drawn up in battle-array; तयोरुपान्तस्थितसिद्धसैनिकम् R.3.57.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैनिक mfn. relating or belonging to an army , military , martial , drawn up in martial array MBh. R. etc.

सैनिक m. an army-man , soldier , guard , sentinel , a body of forces in array ib.

सैनिक m. N. of a son of शम्बरHariv.

"https://sa.wiktionary.org/w/index.php?title=सैनिक&oldid=505787" इत्यस्माद् प्रतिप्राप्तम्