यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैन्धी, स्त्री, तालादिरसनिर्य्यासः । तत्पर्य्यायः । हाला २ । अस्या गुणाः । शीतत्वम् । कषाय- त्वम् । अम्लत्वम् । पित्तदाहनाशित्वम् । वात- दत्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैन्धी¦ स्त्री तालादिनिर्यासे राजनि॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैन्धी¦ f. (-न्धी) A kind of spirituous liquor.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैन्धी [saindhī], A sort of spirituous liquor (perhaps from palm-juice).

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैन्धी f. spirituous liquor ( esp. palm-juice) L.

"https://sa.wiktionary.org/w/index.php?title=सैन्धी&oldid=246635" इत्यस्माद् प्रतिप्राप्तम्