यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौभद्रः, पुं, (सुभद्राया अपत्यं पुमानिति । सुभद्रा अण् ।) सुभद्रापुत्त्रः । स चाभिमन्युः । यथा, -- “सौभद्रो द्रौपदेयाश्च सर्व्व एव महारथाः ॥” इति भगवद्गीतायां १ अध्यायः ॥ (सुभद्रा प्रयोजनमस्य । “संग्रामे प्रयोजन- योद्धृभ्यः ।” ४ । ३ । ५६ । इति अण् । संग्राम- विशेषः । सुभद्रामधिकृत्य कृतो ग्रन्थः । “अधि- कृत्यकृते ग्रन्थे ।” ४ । ४ । ८७ । इत्यण् । ग्रन्थ- विशेषः । इति काशिका ॥ * ॥ तीर्थविशेषे, क्ली । यथा महाभारते । १ । २१७ । ३ -- ४ । “अगस्त्यतीर्थं सौभद्रं पौलोमञ्च सुपावनम् । कारन्धमं प्रसन्नञ्च हयमेधफलञ्च तत् ॥ भारद्वाजस्य तीर्थन्तु पापप्रशमनं महत् । एतानि पञ्चतीर्थानि ददर्श कुरुसत्तमः ॥”) सुभद्रासम्बन्धिनि, त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौभद्र¦ पु॰ सुभद्रायां मवः अण्।

१ सुभद्रापुत्रे अभिमन्थौगीता। शुभद्राय हितः अण्।

२ विभीतकवृक्षे शब्दच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौभद्र¦ m. (-द्रः)
1. The son of SUBHADRA
4.
2. A war occasioned by the carrying off of SUBHADRA. E. सुभद्रा sister to KRISHN4A, and अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौभद्रः [saubhadrḥ] सौभद्रेयः [saubhadrēyḥ], सौभद्रेयः Epithets of Abhimanyu, son of Subhadrā; सौभद्रश्च महाबाहुः Bg.1.18.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौभद्र mfn. relating to सुभद्रा(See. ) Pa1n2. 4-2 , 56 Sch.

सौभद्र m. metron. of अभिमन्युMBh. Hariv.

सौभद्र n. N. of a तीर्थMBh.

सौभद्र n. ( scil. युद्ध)the war occasioned by the carrying off of सु-भद्राib.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Vasudeva. M. ४६. २२.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saubhadra  : nt.: Name of a tīrtha.


A. Location: One of the five tīrthas on the southern ocean (samudre tīrthāni dakṣiṇe) 1. 208. 1; on watery land along the southern ocean (dakṣiṇe sāgarānūpe) 1. 209. 17.


B. Description: Described as an excellent tīrtha of the great sage (Subhadra ?) (saubhadram…maharṣes tīrtham uttamam) 1. 208. 8; all the five tīrthas are said to be holy, very holy (puṇyāni) 1. 209. 11, 17; (supuṇyāni) 1. 208. 1; purifying the wise (pāvanāni manīṣiṇām) 1. 209. 11; pleasing (ramaṇīyāni) 1. 209. 17; (once) adorned by the ascetics (śobhitāni tapasvibhiḥ) 1. 208. 1, but later avoided by them and hence desolate (viviktāni…varjyamānāni munibhiḥ) 1. 208. 2, 4; all the five tīrthas became famous as Nārītīrthas 1. 209. 11


C. Epic event: Arjuna asked the ascetics why the tīrthas were avoided by sages who discoursed on Brahman (tīrthānīmāni varjyante kimarthaṁ brahmavādibhiḥ) 1. 208. 5; the ascetics told him that they were avoided because of the fear of five crocodiles residing in the tīrthas 1. 208. 6; when Arjuna entered the Saubhadra tīrtha for a bath a crocodile caught hold of him; the crocodile was really an Apsaras, Vargā by name 1. 208. 8, 14; (Arjuna released the five Apsarases from curse 1. 209. 21) [See Nāritirthāni. ]


_______________________________
*2nd word in left half of page p484_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saubhadra  : nt.: Name of a tīrtha.


A. Location: One of the five tīrthas on the southern ocean (samudre tīrthāni dakṣiṇe) 1. 208. 1; on watery land along the southern ocean (dakṣiṇe sāgarānūpe) 1. 209. 17.


B. Description: Described as an excellent tīrtha of the great sage (Subhadra ?) (saubhadram…maharṣes tīrtham uttamam) 1. 208. 8; all the five tīrthas are said to be holy, very holy (puṇyāni) 1. 209. 11, 17; (supuṇyāni) 1. 208. 1; purifying the wise (pāvanāni manīṣiṇām) 1. 209. 11; pleasing (ramaṇīyāni) 1. 209. 17; (once) adorned by the ascetics (śobhitāni tapasvibhiḥ) 1. 208. 1, but later avoided by them and hence desolate (viviktāni…varjyamānāni munibhiḥ) 1. 208. 2, 4; all the five tīrthas became famous as Nārītīrthas 1. 209. 11


C. Epic event: Arjuna asked the ascetics why the tīrthas were avoided by sages who discoursed on Brahman (tīrthānīmāni varjyante kimarthaṁ brahmavādibhiḥ) 1. 208. 5; the ascetics told him that they were avoided because of the fear of five crocodiles residing in the tīrthas 1. 208. 6; when Arjuna entered the Saubhadra tīrtha for a bath a crocodile caught hold of him; the crocodile was really an Apsaras, Vargā by name 1. 208. 8, 14; (Arjuna released the five Apsarases from curse 1. 209. 21) [See Nāritirthāni. ]


_______________________________
*2nd word in left half of page p484_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सौभद्र&oldid=446998" इत्यस्माद् प्रतिप्राप्तम्