यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरभम्, क्ली, (सौरभमस्यास्तीति । अच् ।) कुङ्कुमम् । इति त्रिकाण्डशेषः ॥ वोलम् । इति राजनिर्घण्टः ॥ सद्गन्धः । सुरभेर्भाव इत्यर्थे ष्ण(अण्) प्रत्ययेन निष्पन्नम् ॥ (यथा, नैषधे । २ । ९२ । “सममेणमदैर्यदापणे तुलयन् सौरभलोभनिश्चलम् । पणिता न जनारवैरवै- दपि गुञ्जन्तमलिं मलीमसम् ॥” तद्विशिष्टे, त्रि । यथा, भागवते । ८ । २ । ८ । “सरित्सरोभिरच्छोदैः पुलिनैर्मणिबालुकैः । देवस्त्रीमज्जनामोदसौरभाम्ब्रनिलैर्युतः ॥”)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरभ¦ न॰ सुरभेर्भावः अण्।

१ सद्गन्धे सौरभमस्यास्ति अच्सुरभिरस्यास्ति अण् वा। कुङ्कुमे त्रिका॰

३ वोले चराजनि॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरभ¦ n. (-भं)
1. Fragrance.
2. Saffron.
3. Myrrh. f. (-भी) Fragrant. E. सुरभि fragrant, अच् or अण् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरभ [saurabha], a. (-भी f.) [सुरभिरस्यास्ति अण्] Fragrant; देव- स्त्रीमज्जनामोदसौरभाम्ब्वनिलैर्युतः Bhāg.8.2.8.

भम् Fragrance; मधुप इव मारुते$स्मिन् मा सौरभलोभमम्बुजिनि मंस्थाः Bv. 1.18,121.

Saffron. (See grammatical note on सौरभ्य below).

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौरभ mfn. (fr. सु-रभि)fragrant BhP.

सौरभ mfn. descended from (the cow) सु-रभिHariv. ( v.l. सौरस)

सौरभ m. coriander Sus3r.

सौरभ m. a kind of वेसवार(See. ) L.

सौरभ n. ( ifc. f( आ). )fragrance , perfume Ka1v. Katha1s. etc.

सौरभ n. saffron L.

सौरभ n. myrrh( v.l. स्तौभक) L.

सौरभ n. N. of a सामन्La1t2y.

सौरभ n. N. of various Comms.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the kingdom to which Puramjana went with his friend अवधूत; allegorically smell. भा. IV. २५. ४८; २९. ११.

"https://sa.wiktionary.org/w/index.php?title=सौरभ&oldid=505815" इत्यस्माद् प्रतिप्राप्तम्