यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौराष्ट्रः, पुं, (सुराष्ट्र एव । अण् ।) देश विशेषः । इति जटाधरः ॥ सुरट् इति भाषा ॥ कुन्दुरुकः । इति राजनिर्घण्टः ॥ कांस्ये, क्ली । इति केचित् ।

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौराष्ट्र¦ पु॰ सुष्ठु राष्ट्रमस्यास्ति प्रज्ञा॰ अण्। (सुरट)

१ देश-भेदे जटा॰। सराष्ट्रे भवः अण्।

२ सुराष्ट्नदेशभये त्रि॰[Page5340-a+ 38]

३ कुन्दुरुके पु॰ राजनि॰

४ लांस्ये न॰

५ तुवर्य्यां स्त्रीराजनि॰ टाप्। सुगन्धिमृत्तिकाभेदे स्त्री रत्नमा॰ ङीप्संज्ञायां कन्। सौराष्ट्रकं पञ्चलौहे न॰ हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौराष्ट्र¦ m. (-ष्ट्रः) Sura4t. f. (-ष्ट्री) A fragrant sort of earth. n. (-ष्ट्रं) Bell metal. f. (-ष्ट्रा or -ष्ट्री) Relating to the district of SURA4SHTRA. E. सु good or much, राष्ट्र dominion, अञ् aff.; or सुराष्ट्र the same, अण् pleonasm.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौराष्ट्र [saurāṣṭra], a. (-ष्ट्रा or -ष्ट्री f.) Coming from or relating to the district called Surāṣṭra (or Surat). -ष्ट्रः The district of Surāṣṭra. -m. pl. The people of Surāṣṭra.-ष्ट्रम् Brass, bell-metal. -ष्ट्री A kind of fragrant earth.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सौराष्ट्र mf( आ, or ई)n. (fr. सुराष्ट्र)belonging to or coming from the country of Surat VarBr2S.

सौराष्ट्र m. the resin of Boswellia Thurifera L.

सौराष्ट्र m. pl. the inhabitants of Surat AV. Paris3. VarBr2S. Ra1jat.

सौराष्ट्र f( आor ई). a sort of fragrant earth found in -SSurat. Sus3r. L.

सौराष्ट्र n. a kind of amalgam of zinc or copper , bell-metal , brass L.

सौराष्ट्र n. a kind of metre Col.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saurāṣṭra:  : See Surāṣṭra.


_______________________________
*5th word in left half of page p930_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Saurāṣṭra:  : See Surāṣṭra.


_______________________________
*5th word in left half of page p930_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सौराष्ट्र&oldid=447005" इत्यस्माद् प्रतिप्राप्तम्