यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तन्¦ r. 1st cl. (स्तनति) r. 10th cl. (-स्तनयति-ते)
1. To sound, to reverbarate.
2. To groan, to sigh, to breathe hard.
3. To thunder, to roar aloud. With नि,
1. To sigh.
2. To bewail.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तन् [stan], 1 P., 1 U. (स्तनति, स्तनयति, स्तनित)

To sound, make a sound, resound, reverberate.

To groan, breathe hard, sigh.

To thunder, roar loudly; तस्तनुर्जज्वलुर्मम्लुर्जग्लुर्लुलुठिरे क्षाताः Bk.14.3. -With नि

to sound.

to sigh.

to mourn. -With वि to roar.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तन् ( cf. 2. तन्) cl.1 P. ( Dha1tup. xiii , 18 ) स्तनति(once in BhP. -स्तनसे; in RV. 3. sg. स्तन्and 2. Impv. स्तनिहि; pf. तस्तान, तस्तनुःGr. ; aor. अस्तानीत्AV. ; fut. स्तनिता, निष्यतिGr. ) , to resound , reverberate , roar , thunder RV. etc. ; to utter inarticulate sounds Va1s. : Caus. स्तनयति( aor. अतिष्टनत्) id. ( स्तनयति, " it thunders ") RV. etc. ; crackle (as fire) AitBr. : Desid. तिस्तनिषतिGr. : Intens. तंस्तन्यते, तंस्तन्तिib. (2. sg. Impv. तंस्तनीहिSee. अभि-ष्टन्). ([ cf. Gk. ? ; Slav. stenja ; Angl.Sax. stunian ; Germ. sto0hnen.])

"https://sa.wiktionary.org/w/index.php?title=स्तन्&oldid=251375" इत्यस्माद् प्रतिप्राप्तम्