यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तब्धः, त्रि, स्तम्भितः । जडीकृतः । स्तभधातोः क्तप्रत्ययेनं निष्पन्नः ॥ (यथा, कथासरित्- सागरे । २० । ९६ । “स्वयमुत्क्षिप्तकलसस्तब्धबाहुरभूत्तदा ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तब्ध¦ त्रि॰ स्तम्भ--कर्मणि कर्त्तरि वा क्त।

१ जडीकृते

२ जडी भेते च

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तब्ध¦ mfn. (-ब्धः-ब्धा-ब्धं)
1. Stopped, blocked, or shut up.
2. Firm, hard, stiff, rigid.
3. Stupid, dull, insensible.
4. Paralyzed.
5. Obstinate, stubborn, hard-hearted.
6. Coarse. E. स्तभि to stop, aff. क्त |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तब्ध [stabdha], p. p. [स्तम्भ् कर्मणि कर्तरि वा क्त]

Stopped, blocked up, obstructed.

Paralysed, senseless, stupefied, benumbed.

Motionless, immoveable; किंचित् किंचिच्छकृ- न्मुञ्चन् मूत्रयन् स्तब्धलोचनः Bhāg.1.36.3.

Fixed, firm, hard, rigid, stiff.

Obstinate, stubborn, hard-hearted, stern; आत्मसंभाविताः स्तब्धा धनमानमदान्विताः Bg.16.17.

Coarse.

Solidified (as water).

Tardy, slack; inactive; सद्भिराचरितः पन्था येन स्तब्धेन दूषितः Bhāg.4.2.1.-Comp. -कर्ण a. pricking up the ears. -पाद a. stifflegged, lame. -बाहु a. stiff-armed. -मति a. dullminded. -रोमन् m. a hog, boar; स्तब्धरोमसमारब्धघर्घर- स्वरघोषणाम् Śiva B.31.65. -लोचन a. having motionless or unwinking eyes (said of gods).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तब्ध etc. See. p. 1258 , col. 1.

स्तब्ध mfn. firmly fixed , supported , propped etc.

स्तब्ध mfn. reaching up to (loc.) S3vetUp. MBh.

स्तब्ध mfn. stiff , rigid , immovable , paralyzed , senseless , dull(754466 अम्ind. ) MBh. Ka1v. etc.

स्तब्ध mfn. solidified (as water) Hariv.

स्तब्ध mfn. puffed up , proud , arrogant ChUp. Bhag. etc.

स्तब्ध mfn. tardy , slack , slow (?) VarBr2S.

स्तब्ध mfn. obstinate , stubborn , hard-hearted MW.

स्तब्ध mfn. coarse ib.

"https://sa.wiktionary.org/w/index.php?title=स्तब्ध&oldid=251445" इत्यस्माद् प्रतिप्राप्तम्