यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्भ, ग न उ रोधने । इति कविकल्पद्रुमः ॥ (क्र्या० स्वा० च०-पर०-सक० सेट् । क्त्वावेट् ।) ग, स्तभ्नाति । न, स्तभ्नोति । उ, स्तम्भित्वा स्तब्ध्वा । रोधनमावरणम् । इति दुर्गादासः । सौत्रधातुरयम् ॥

स्तम्भः, पुं, (स्तभ्नातीति । स्तम्भ + पचाद्यच् ।) स्थूणा । थाम इति खु~टी इति च भाषा । जडीभावः । स तु निष्प्रतिभता । इत्यमर- भरतौ । ३ । ३ । १३४ ॥ (यथा, माघः, । ५ । ४८ । “स्तम्भं महान्तमुचितं सहसा मुमोच दानं ददावतितरां सहसाग्रहस्तः । बद्धापराणि परितो निगडान्यलावीत् स्वातन्त्र्यमुज्ज्वलमवाप करेणुराजः ॥” “महान्तं स्तम्भं आलानं जाड्यञ्च सहसा मुमोच । स्तम्भः स्थूणाजडत्वहोरिति विश्वः ।” इति तट्टीका ॥ काण्डम् । यथा, रघुः । ५ । १५ । “आरन्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावविष्टः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्भ पुं।

जडीभावः

समानार्थक:स्तम्भ

3।3।135।1।1

स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ। कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणयेऽपि च॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

स्तम्भ पुं।

स्तम्भः

समानार्थक:स्थूणा,स्तम्भ

3।3।135।1।1

स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ। कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणयेऽपि च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्भ¦ पु॰ स्तम्भ--अच्। (थाम)

१ स्थूणायाम् अमरः। भावेघञ्।

२ जडीभावे पु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्भ¦ m. (-म्भः)
1. A post, a pillar, a column.
2. A stalk, a stem.
3. Stupidity, insensibility.
4. Stupefaction from fear, joy, grief, &c.
5. Coldness, (corporeally,) want of feeling or excitability, paraly- sis.
6. The suppression of any faculty by magical means.
7. Hindrance, obstruction.
8. Fixedness, rigidity.
9. Prop, support, falcrum.
10. Suppressing, curbing. E. ष्टभि to stop, &c., aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्भः [stambhḥ], [स्तम्भ्-अच्]

Fixedness, stiffness, rigidity, motionlessness; रम्भा स्तम्भं भजति Vikr.18.29; Ki.12. 28; गात्रस्तम्भः स्तनमुकुलयोरुत्प्रबन्धः प्रकम्पः Māl.2.5; तत्संकल्पो- पहितजडिम स्तम्भमभ्येति गात्रम् 1.35;4.2.

Insensibility, stupefaction, stupor, numbness, paralysis.

Stoppage, obstruction, hindrance; सो$पश्यत् प्रणिधानेन संततेः स्तम्भ- कारणम् R.1.74; वाक्स्तम्भं नाटयति Māl.8.

Restraint, curbing, suppressing; कृतश्चित्तस्तम्भः प्रतिहतधियामञ्जलिरपि Bh.3.6.

Prop, support, fulcrum; नासिराबन्धनार्थाय न शराः स्तम्भहेतवः Rām.2.23.3.

A pillar, column, post.

A stem, trunk (of a tree).

Stupidity.

Absence of feeling or excitability.

The suppression of any force or feeling by supernatural or magical means.

Stiff-neckedness; जन्मकर्मवयोरूपविद्यैश्वर्य- धनादिभिः । यद्यस्य न भवेत् स्तम्भस्तत्रायं मदनुग्रहः Bhāg.8.22.26.

Filling up, stuffing. -Comp. -उत्कीर्ण a. carved out of a post of wood (as a statue). -कर a.

paralysing, benumbing.

obstructing. (-रः) a fence.-कारणम् cause of obstruction or impediment. -पूजा worship of the posts of temporary pavilions erected for marriages or other occasions of solemnity.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तम्भ m. ( ifc. f( आ). )a post , pillar , column , stem (as of a tree ; also improperly applied to an arm) Ka1t2h. Gr2S3rS. MBh. etc.

स्तम्भ m. support , propping , strengthening Bhartr2.

स्तम्भ m. inflation , pretentiousness , arrogance MBh. R. etc.

स्तम्भ m. fixedness , stiffness , rigidity , torpor , paralysis , stupefaction MBh. Ka1v. etc.

स्तम्भ m. becoming hard or solid Ra1jat.

स्तम्भ m. stoppage , obstruction , suppression (also the magical arresting of any feeling or force , as of hunger , thirst , or of the forces of water , fire etc. as taught in the तन्त्रs) Ka1v. Sus3r. Pan5car.

स्तम्भ m. filling up , stuffing R.

स्तम्भ m. N. of a partic. अध्यायPat. on Pa1n2. 5-2 , 60 Va1rtt. 1

स्तम्भ m. of a ऋषिetc. VP. (See. g. कुञ्जा-दिand शौनका-दि).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I) (कश्यप)--a son of पर्वश. Br. II. ११. १६. [page३-713+ २७]
(II)--one of the seven sages of the स्वारोचिष epoch. Vi. III. 1. ११.
(III)--of श्याम Para1s4ara clan. M. २०१. ३७.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


STAMBHA : One of the Saptarṣis (seven hermits) of the Manu-age (Manvantara) of Svārociṣa. The seven ṛṣis of Svārociṣa Manvantara are Ūrja, Stambha, Prāṇa, Vāta, Vṛṣabha, Niraya and Parīvān. (For further details see under Manvantara).


_______________________________
*5th word in left half of page 743 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Stambha, ‘pillar,’ is found in the Kāṭhaka Saṃhitā,[१] and often in the Sūtras. Earlier Skambha[२] is used, but only metaphorically.

  1. xxx. 9;
    xxxi. 1.
  2. Rv. i. 34, 2;
    iv. 13, 5, etc.
"https://sa.wiktionary.org/w/index.php?title=स्तम्भ&oldid=505827" इत्यस्माद् प्रतिप्राप्तम्