यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानम्, क्ली, (स्था + ल्युट् ।) नीतिवेदिनां त्रिव- र्गान्तर्गतवर्गविशेषः । इत्यमरः । २ । ८ । १९ ॥ नीतिवेदिनां नीतिशास्त्रज्ञानां क्षयादिभि- स्त्रिवर्गः । अन्येषान्तु धर्म्मकामार्थैः पूर्व्वमुक्तः । अष्टवर्गस्यापचयः क्षयः । तस्यैवोपचयो वृद्धिः । तस्य नोपचयो नाप्यपचयः स्थानम् । अष्टवर्गो यथा, -- “कृषिर्ब्बणिक्पथो दुर्गं सेतुकुञ्जरबन्धनम् । कन्याकरवलादानं सैन्यानाञ्च निवेशनम् ॥ अष्टवर्गः स्मृतो राज्ञामिति -- ॥” इति भरतः ॥ * ॥ सादृश्यम् । अवकाशः । स्थितिः । इति मेदिनी । (यथा, मनुः । ६ । २२ । “स्थानासनाभ्यां विहरेत् सवनेषूपयन्नपः ॥”) सन्निवेशः । इति हेमचन्द्रः ॥ वसतिः । इति चतुर्थकाण्डे हेमचन्द्रः ॥ यथाह कश्चित् । “स्थानं प्रधानं न बलं प्रधानं स्थानस्थितः कापुरुषोऽपि सिंहः ॥”) ग्रन्थसन्धिः । इति त्रिकाण्डशेषः ॥ भाजनम् । इति हलायुधः ॥ निकटम् । यथा, -- “त्वमत्र कृत्तिकास्थाने कथयामासुरीश्वर । सर्व्वे धर्म्मादयो देवा धर्म्माधर्म्मस्य साक्षिणः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे । १५ । १६ ॥ अपि च । “एते ह्यपत्यास्तस्यर्षे धारयन्ति चराचरम् । पुरा मङ्कनकः सिद्धस्तत्स्थाने इति मे श्रुतम् ॥” इति वामने ३७ अध्यायः ॥ * ॥ स्वधर्म्मानुष्ठायिनां असम्यग्वर्त्तिनाञ्च स्थान- विशेषप्राप्तिर्यथा, -- “वर्णानामाश्रमाणाञ्च सम्यग्धर्म्मानुपालिनाम् असम्यग्वर्त्तिनां लोकान् ब्रह्मा चक्रे यथा च यत् प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् क्षत्त्रियाणां तथा चैन्द्रं संग्रामेष्वनुवर्त्ति नाम् ॥ वैश्यानां मारुतं स्थानं स्वधर्म्ममनुवर्त्तिनाम् । गान्धर्व्वं शूद्रजातीनां परिचर्य्यानुकारिणाम् ॥ अष्टाशीतिसहस्राणां यतीनामूर्द्ध्वरेतसाम् । स्मृतं तेषान्तु यत् स्थानं तदेव गुरुवासिनाम् ॥ सप्तर्षोणाञ्च यत् स्थाणं स्मृतं तद्वत् वनौ- कसाम् । प्राजापत्यं गृहस्थानां गृहधर्म्मानुवर्त्तिनाम् ॥ न्यासिनान्तु परं ब्रह्म योगिनाममृतं स्मृतम् । एकान्तवासिनां ब्रह्मध्यायिनां परमं पदम् ॥ तामिस्रमन्धतामिस्रं महारौरवरौरवम् । असिपत्रवनं घोरं कालपत्रमवीचिमत् ॥ वेदस्य निन्दकानान्तु यज्ञव्याघातकारिणाम् । स्थानमेतत्समाख्यातं स्वधर्म्मविनिवर्त्तिनाम् ॥” इति वह्निपुराणे सर्गकथननामाध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थान नपुं।

अष्टवर्गाणां_स्थितिः

समानार्थक:स्थान

2।8।19।2।2

षड्गुणा: शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः। क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्.।

पदार्थ-विभागः : , क्रिया

स्थान नपुं।

अवकाशः

समानार्थक:स्थान,अन्तर

3।3।117।2।1

स्यादुद्यानं निःसरणे वनभेदे प्रयोजने। अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

स्थान नपुं।

स्थितिः

समानार्थक:संस्था,स्थान

3।3।117।2।1

स्यादुद्यानं निःसरणे वनभेदे प्रयोजने। अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

स्थान अव्य।

उचितम्

समानार्थक:साम्प्रतम्,स्थान

3।4।11।1।2

युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते। अभावे नह्य नो नापि मास्म मालं च वारणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थान¦ न॰ स्था--ल्युट्।

१ स्थितौ

२ सादृश्ये

३ अवकाशे मेदि॰

४ सन्निबेशे

५ वसतौ हेअम्च॰

६ ग्रन्थसन्धौ त्रिका॰

७ भाजनेहला॰

८ निकटे

९ व्याकरणोक्ते प्रसङ्ग आदिश्यमानस्ययणादेः कारणभूते इगादौ।

१० नीतिवेदिनामुपचयाप-चयहीने साम्यावस्थाने च अमरः। उपचयापचयौ चअष्टवर्गशब्दोक्तस्य कृष्यादेरेव भरतः। बसभिश्च लोकभेदः। सम्यग्वात्त नां स्वस्वधर्मानुष्ठायिनां जनानां लोकविशेषा-त्मकं स्थानञ्च अग्निपु उक्तं यथा
“प्राजापत्यं ब्राह्मणानांस्मृतं स्थानं क्रियावताम्। क्षत्रिवाणां तथा चैन्द्रं[Page5353-b+ 38] संग्रामेष्वनुवर्त्तिनाम्। गान्धर्वं शूद्रजातीनां परि-चर्य्यानुकारिणाम्। अष्टाशीतिसहस्राणां यतीनामूर्द्ध्व-रेतसाम्। स्मृत तेषान्तु यत् स्थानं तदेव गुरुवासिनाम्। सप्तर्षीणान्तु यत् स्थानं स्मृतं तद्वत् वनौकसाम्। प्राजा-पत्यं गृहस्थानां गृहधर्मानुवर्त्तिनाम्। न्यासिनान्तुपरं ब्रह्म योगिनाममृतं स्मृतम्। एकान्तवादिनां ब्रह्म-ध्यायिनां परमं पदम्। तामस्रमन्धतामिस्रमहारौरवरौरवम्। असिपत्रवनं घोरं कालपत्रमरीचिमत्। वेदस्य निन्दकानान्तु यज्ञव्याघातकारिणाम्। स्थान-मेतत् समाख्यातं स्वधर्मविनिवर्त्तिनाम्” श्रुतिलिङ्गाधि-करणोक्ते

११ क्रमे मीमां॰।
“स्थानं क्रमो योगबलं स-माख्या पार्थसारथिः।

१२ ज्ञापके निग्रहस्थानमित्यादि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थान¦ n. (-नं)
1. Place, spot, site, situation.
2. Stay, staying, continu- ance, being fixed or stationary and exempt, from increase or diminution.
3. Likeness, resemblance.
4. Leisure, interval.
5. An open place in a town, a green, a plain, a square.
6. A house, a dwelling.
7. A section, a chapter, a book.
8. One of the three objects of government, the middle state, as neither loss nor gain, nor discomfiture nor success, nor expenditure nor accumulation, &c.
9. A town, a city.
10. Office, appointment.
11. Degree, station.
12. Halt.
13. Firmness of troops, keeping in array.
14. The act of standing firm so as to resist a charge.
15. State, condition.
16. The stamina of a kingdom, regarded as consisting of four parts, viz:--Army, treasury, city, and territory.
17. Proper or right place.
18. Country, region, district.
19. Any place or sphere assigned after death to men according as they do their duty or neglect it.
20. A holy place.
21. An altar.
22. An open place in a town.
23. The part or character of an actor.
24. An object.
25. A worthy or proper object.
26. Object, point, place.
27. A modulation of voice, note, tone.
28. Intimation, indication. E. ष्ठा to stay, to be fixed, aff. ल्युट् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थानम् [sthānam], [स्था-ल्युट्]

The act of standing or remaining, stay, continuance, residence; न किल भवतां देव्याः स्थानं गृहे$भिमतं ततः U.3.32.

Being fixed or stationary.

A state, condition; स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् Bhāg.1.18.26.

A place, spot, site, locality; अक्षमालामदत्त्वास्मात्स्थानात्पदात्पदमपि न गन्तव्यम् K.

Station, situation, position.

Relation, capacity; पितृस्थाने 'in the place or capacity of a father'; भक्ष्यस्थाने Pt.2.26.

An abode, a house, dwelling-house; स एव (नक्रः) प्रच्युतः स्थानाच्छुनापि परिभूयते Pt.3.46.

(a) A country, region, district. (b) A town, city.

Office, rank, dignity; अमात्यस्थाने नियोजितः.

Object; गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः U.4.11.

An occasion, a matter, subject, cause; पराभ्यूहस्थानाःयपि तनुतराणि स्थगयति Māl.1.14; स्थानं जरापरिभवस्य तदेव पुंसाम् Subhāṣ; so कलह˚, कोप˚, विवाद˚ &c.

A fit or proper place; स्थानेष्वेव नियोज्यन्ते भृत्याश्चाभरणानि च Pt. 1.72.

A fit or worthy object; स्थाने खलु सज्जति दृष्टिः M.1; see स्थाने also.

The place or organ of utterance of any letter; (these are eight: अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च Śik.13.)

A holy place.

An altar.

A place in a town, square, court.

The place or sphere assigned after death to persons according as they perform or neglect their prescribed duties.

(In politics, war &c.) The firm attitude or bearing of troops, standing firm so as to repel a charge; स्थाने युद्धे च कुशलानभीरुनविकारिणः Ms.7.19.

A halt.

A stationary condition, a neutral or middle state; स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः Mb.12.59. 31.

That which constitutes the chief strength or the very existence of a kingdom, a stamina of a kingdom; i.e. army, treasure, town, and territory; Ms.7. 56 (where Kull. renders स्थानं by दण्डकोषपुरराष्ट्रात्मकं चतुर्विधम्).

Likeness, resemblance.

Part or division of a work, section, chapter &c.

The character or part of an actor.

Interval, opportunity, leisure.

(In music) A note, tone, modulation of the voice; तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ Rām.1.4.1 (com.- 'यदूर्ध्वं हृदयग्रन्थे कपोलफलकादधः । प्राणसंचारणस्थानं स्थानमित्यभि- धीयते ॥...... इति शाण्डिल्यः).

A pose, posture (of archers etc.).

An order of the life (आश्रम); मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरे$हमस्मात् स्थानादस्मि Bṛi. Up.2. 4.1.

Ground (भूमि); स्थानासनिनो भूमि-पाषाण-सिकता- शर्करा-वालुका-भस्मशायिनः Mb.12.192.1.

Sustenance, maintenance; यच्चेदं प्रभवः स्थानं भूतानां संयमो यमः । स्वभावेनैव वर्तन्ते द्वन्द्वसृष्टानि भूरिशः ॥ Mb.12.238.2 (com. स्थानं पोषणम्).

A mode or attitude in fighting; अस्त्रयन्त्राणि चित्राणि स्थानानि विविधानि च Mb.9.57.18.

Storage (of goods); आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ । विचार्य सर्वपण्यानां कारयेत् क्रयविक्रयौ ॥ Ms.8.41.

A state of perfect tranquillity.

Any organ of sense.

Shape, form, appearance (as of the moon).

An astronomical mansion.-Comp. -अधिकारः the superintendence of a shrine; Inscr.

अध्यक्षः a local governor.

the superintendent of a place.

a watchman, police-officer.-आसनम् n. du. standing and sitting down. -आसेधः confinement to a place, imprisonment, arrest; cf. आसेध.-चञ्चला Ocimum Pilosum (Mar. तुकुमराई). -कुटिकासनम् leaving the house or any abode (स्थावरगृहत्याग); शिरसो मुण्डनाद्वापि न स्थानकुटिकासनात् Mb.3.2.14. -चिन्तकः a kind of quarter-master. -च्युत see स्थानभ्रष्ट. -टिप्पटिका the daily account; Śukra 3.369. -दप्ति (in augury) inauspicious on account of situation. -पालः a watchman, sentinel, policeman; Y.2.173. -भूमि f. a dwelling-place, mansion. -भ्रष्ट a. ejected from an office, displaced, dismissed, out of employ.

माहात्म्यम् the greatness or glory of any place.

a kind of divine virtue or uncommon sanctity supposed to be inherent in a sacred spot. -मृगः N. of certain animals (such as turtle, crocodile &c.). -योगः assignment of proper places; द्रव्याणां स्थानयोगांश्च क्रयविक्रयमेव च Ms.9.332. -विभागः (in alg.) subdivision of a number according to the position of its figures. -स्थ a. being in one's abode, at home.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थान n. (also said to be m. Siddh. )the act of standing , standing firmly , being fixed or stationary AV. etc.

स्थान n. position or posture of the body (in shooting etc. ) R.

स्थान n. staying , abiding , being in or on( loc. or comp. ) Das3. Ka1m. Hariv. Sa1h.

स्थान n. storing-place or storage (of goods) Mn. viii , 401

स्थान n. firm bearing (of troops) , sustaining a charge (as opp. to युद्ध, " charging ") ib. vii , 190

स्थान n. state , condition( ifc. = " being in the state of ") Up. BhP.

स्थान n. continued existence , continuance in the same state( i.e. in a kind of neutral state unmarked by loss or gain) , continuing as or as long as (with instr. ) MBh. R. BhP.

स्थान n. a state of perfect tranquillity Sarvad.

स्थान n. station , rank , office , appointment , dignity , degree MaitrUp. Mn. MBh. etc.

स्थान n. place of standing or staying , any place , spot , locality , abode , dwelling , house , site( स्थाने स्थानेor स्थाने स्थानेषु, " in different places " , " here and there ") RV. etc.

स्थान n. place or room , stead( स्थानेwith gen. or ifc. " in place of " , " instead of " , " in lieu of " ; रिपु-स्थाने-वृत्, " to act in the place of an enemy " ; विलोचन-स्थान-गत, " acting the part of eyes " ; also स्थानifc. = " taking the place of " , " acting as " , " representing " or " represented by " e.g. पितृ-स्थ्, " acting as a father " or " represented by a -ffather " ; इयङ्-उवङ्-स्थान, " -reprrepresented by इय्or उव्" [as ईand ऊPa1n2. 1-4 , 4 ] ; in पाणिनि's grammar the gen. case is often used alone , when the word स्थानेhas to be supplied e.g. हन्तेर् जः, " जis to be substituted in place of हन्" , i , 1 , 49 ) AitBr. Gr2S3rS. etc.

स्थान n. place for , receptacle of( gen. ) Mn. MBh. etc.

स्थान n. proper or right place( स्थाने, " in the right place or at the right time , seasonably , justly ") Pan5cavBr. etc. (See. g. स्वर्-आदि)

स्थान n. province , region , domain , sphere (of gods or virtuous men ; said to be in one of three places , viz. " earth " or " atmosphere " or " heaven " ; accord. to some that of virtuous Brahmans is called प्राजापत्य; of क्षत्रियs , ऐन्द्र; of वैश्यs , मारुत; of शूद्रs , गान्धर्व) Nir. VarBr2S.

स्थान n. the main support or strength or chief constituent of a kingdom (said to be four , viz. " army " , " treasury " , " city " , " territory ") Mn. vii , 56

स्थान n. a stronghold , fortress Pan5cat.

स्थान n. the place or organ of utterance of any sound (said to be 8 in number , viz. कण्ठ, " throat " ; तालु, " palate " ; मूर्धन्, " top of palate " ; दन्त, " teeth " ; ओष्ठ, " lips " ; कण्ठ-तालु, " throat and palate " ; कण्ठ्ऽ-ओष्ठ, " throat and lips " ; दन्त्ऽ-ओष्ठ, " teeth and lips " ; to which are added नासिका, " nose " , said to be the place of utterance of true अनुस्वार, and उरस्, " chest " , of विसर्ग) Pa1n2. 1-9 Sch. Pra1t. Sarvad.

स्थान n. any organ of sense( e.g. the eye) BhP.

स्थान n. the pitch or key of the voice , note , tone (of which accord. to RPra1t. , there are three [see मन्द्र] , or accord. to TPra1t. , seven ; वीना च्युता स्थानात्, " a lute out of tune ") S3rS. Pra1t. MBh. etc.

स्थान n. shape , form , appearance (as of the moon) VarBr2S.

स्थान n. the part or character of an actor MW.

स्थान n. case , occurrence( ने-दं स्थानं विद्यते, " this case does not occur ") Ya1jn5. Pan5cat. Vajracch.

स्थान n. occasion , opportunity for( gen. or comp. ; 755396 नेind. " occasionally ") S3rS. MBh. etc.

स्थान n. cause or object of( gen. or comp. e.g. शुल्क-स्थान, " an object of toll " ; पूजा-or मान्य-स्थ्, " an object of honour " ; also applied to persons ; 755397 नेind. " because of " , " on account of ") MBh. Pan5cat. Katha1s.

स्थान n. a section or division( e.g. of medicine) Car. Sus3r. etc.

स्थान n. an astrol. mansion or its subdivision VarBr2S.

स्थान n. = कार्यो-त्सर्ग, S3i1l.

स्थान n. an open place in a town , plain , square W.

स्थान n. a holy place MW.

स्थान n. an altar ib.

स्थान n. N. of a गन्धर्वking R.

स्थान स्थानिन्, स्थापक, पनetc. See. p.1263.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थान न.
(स्था + ल्युट्) मन्त्र में स्वर की अवस्थितिः मृदु, उत्तम (उच्च, तीक्ष्ण), मध्यम, आश्व.श्रौ.सू. 4.13.6; 15.1० (विभिन्न कृत्यों ः इष्टि, सोम आदि में अनुप्रयुक्त प्रविधि); स्तोत्रिया स्थान 415 सोम. में नामकरण एवं विध है ः मन्द्र, मन्द्रतर, उपांशु, उपांशुतर एवं उच्चैः। स्थानं प्रतियन्ति (प्रति + इण् + लट् प्र. पु. ए. व.) का स्थान ग्रहण करते हैं (तुषा ऋजीषस्य स्थानं प्रतियन्ति), बौ.श्रौ.सू. 8.11.9 (वरुणप्रघास)।

"https://sa.wiktionary.org/w/index.php?title=स्थान&oldid=505849" इत्यस्माद् प्रतिप्राप्तम्