यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुटनम्, क्ली, (स्फुट् + ल्युट् । कुटादित्वात् न गुणः ।) विदरणम् । इत्यमरः । ३ । २ । ५ ॥ विक सनम् । इति स्फुटधात्वर्थदर्शनात् ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुटन नपुं।

द्विधाभावः

समानार्थक:विदर,स्फुटन,भिद्

3।2।5।2।5

पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि। सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुटन¦ न॰ स्फुट--ल्युट्।

१ विकशने अमरः

२ विदलीभावे च।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुटन¦ n. (-नं)
1. Tearing, rending.
2. Opening, expanding. E. स्फुट् to blow, ण्फुट् aff., and the vowel unchanged; also सफोटन।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुटनम् [sphuṭanam], [स्फुट्-ल्युट्]

Breaking open, rending, bursting forth, tearing open.

Expanding, opening, blossoming.

Cracking of the joints.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्फुटन n. bursting , opening , expanding Va1gbh. S3atr.

स्फुटन n. cracking (of the joints etc. ) Car.

"https://sa.wiktionary.org/w/index.php?title=स्फुटन&oldid=257110" इत्यस्माद् प्रतिप्राप्तम्