यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मरः, पुं, (स्मरयति उत्कण्ठयतीति । स्मृ + णिच् + अच् । कामदेवः । इत्यमरः । १ । १ । २६ ॥ (यथा, कुमारे । ४ । ८ । “स्मरसि स्मर मेखलागुणै- रुत गोत्रस्खलितेषु बन्धनम् । च्युतकेशरदूषितेक्षणा- न्यवतंसोत्पलताडनानि वा ॥” * ॥ स्मृ + अप् ।) स्मरणञ्च ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मर पुं।

कामदेवः

समानार्थक:मदन,मन्मथ,मार,प्रद्युम्न,मीनकेतन,कन्दर्प,दर्पक,अनङ्ग,काम,पञ्चशर,स्मर,शम्बरारि,मनसिज,कुसुमेषु,अनन्यज,पुष्पधन्वन्,रतिपति,मकरध्वज,आत्मभू,पञ्चबाण,काम,ब्रह्मसू,विश्वकेतु

1।1।25।2।6

मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः। कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः॥

जनक : विष्णुः

सम्बन्धि2 : कामबाणः

जन्य : अनिरुद्धः

सेवक : कामबाणः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मर¦ पु॰ स्मरति प्रियमनेन स्मृ--करणे अप्।

१ कामदेवेअमरः। भावे अप्।

२ स्मरणे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मर¦ m. (-रः)
1. KA4MADE4VA, the deity of love.
2. Recollection. E. स्मृ to remember, अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मरः [smarḥ], [स्मृ-भावे अप्]

Recollection, remembrance; स्मरो वावाकाशाद्भूयः Ch. Up.7.13.1,2.

Love; स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः Ś.3.11.

Cupid, the god of love; स्मर पर्युसुक एष माधवः Ku.4.28,42,43.

The 7th astrological mansion.

Comp. अङ्कुशः a finger-nail.

a lover, lascivious person. -अगारम्, -कूपकः, -गृहम्, -मन्दिरम् the female organ. -अधिवोसः the Aśoka tree. -अन्धः a. blinded by love, infatuated with passion. -आकुल, -आतुर, -आर्त, -उत्सुक a. pining with love, love-sick, smit with love. -आसवः saliva.-उद्दीपनः a sort of hair-oil. -उन्मादः amorous folly.-उपकरणम् implement of love (as perfumes &c.).-कथा lovers' prattle. -कर्मन् n. any amorous action, a wanton act. -कार a. exciting love. -गुरुः an epithet of Viṣṇu. -चक्रः, -चन्द्रः a kind of sexual union. -छत्रम् the clitoris. -दशा a state of love, state of the body produced by being in love (these are ten). -दुर्मद a. infatuated by love.

ध्वजः the male organ.

a fabulous fish.

N. of a musical instrument. (-जम्) the female organ. (-जा) a bright moon-light night. -प्रिया an epithet of Rati. -भासित a. inflamed by love.-मोहः infatuation of love, passion. -लेखः a loveletter. -लेखनी the Sārikā bird.

वल्लभः an epithet of Spring.

of Aniruddha. -वीथिका a prostitute, harlot. -शासनः an epithet of Śiva. -शास्त्रम् a manual of erotics.

सखः the moon.

the spring. -स्तम्भः the male organ. -स्मर्यः a donkey, an ass. -हरः an epithet of Śiva; श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः Śiva-mahimna 24.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मर etc. See. p.1272 , col , 1.

स्मर mf( आ)n. remembering , recollecting(See. जाति-स्मर)

स्मर m. ( ifc. f( आ). )memory , remembrance , recollection ChUp. Uttarar.

स्मर m. loving recollection love , ( esp. ) sexual love AV. etc.

स्मर m. काम-देव(god of love) Ka1lid. Katha1s. etc.

स्मर m. an interpreter or explainer of the वेद(and " the god of love ") Naish.

स्मर m. the 7th astrol. mansion VarBr2S.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of देवकी killed by Kamsa: taken back to द्वारका: after embracing by mother goes to heaven with his five brothers. भा. X. ८५. ५१ and ५६.
(II)--is Manmatha. Br. IV. ३०. ६५; M. २३. ३० ch.
"https://sa.wiktionary.org/w/index.php?title=स्मर&oldid=505887" इत्यस्माद् प्रतिप्राप्तम्