यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मरणीय¦ mfn. (-यः-या-यं) Fit or proper to be remembered. E. स्पृ to remember, अनीयर् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मरणीय [smaraṇīya] स्मर्तव्य [smartavya] स्मर्य [smarya], स्मर्तव्य स्मर्य a. To be remembered, memorable.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्मरणीय mfn. to be remembered , memorable( यं स्मरं-कृ, " to remind of काम" ; यां गतिं-नी, " to lead to the path of (mere) memory " , i.e. " put to death ") Das3. BhP. S3atr.

"https://sa.wiktionary.org/w/index.php?title=स्मरणीय&oldid=257748" इत्यस्माद् प्रतिप्राप्तम्