यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वभावज¦ mfn. (-जः-जा-जं) Innate, natural, produced from, or by the natural disposition. E. स्वभाव, and ज born.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वभावज/ स्व--भाव---ज mfn. produced by natural disposition , innate , natural R. Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=स्वभावज&oldid=260824" इत्यस्माद् प्रतिप्राप्तम्