यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयम्, [म्] व्य, आत्मना । आपनि इति भाषा । इत्यमरः । ३ । ४ । १६ ॥ आत्मनेत्यर्थे स्वयं तृतीयान्तम् । यथा । स्वयम्भूः । इति भरतः ॥ (यथा, रघुः । १ । ७० । “तया हीनं विधातर्म्मां कथं पश्यन्न दूयसे । सिक्तं स्वयमिव स्नेहाद् बन्ध्यमाश्रमपादपम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयम् अव्य।

आत्मना

समानार्थक:स्वयम्

3।4।16।2।4

प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम्. संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयम्¦ अव्य॰ सु + अय--अमु। आत्मनेत्यर्थे अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयम्¦ Ind. Self, spontaneously, of one's own self or own accord, (this word is applicable to all persons, such as myself, thyself, itself, herself, &c., and is sometimes used emphatically with other pronouns.) E. सु auspiciously, अय् to go, अम् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयम् [svayam], ind.

Oneself, in one's own person (used reflexively and applicable to all persons, such as myself, ourselves, thyself, himself &c. &c., and sometimes used with other pronouns for the sake of emphasis); विषवृक्षो$पि संवर्ध्य स्वयं छेत्तुमसांप्रतम् Ku.2.55; यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् Subhāṣ.; R.1.7;3.2; 2.56; Ms.5.39.

Spontaneously, of one's own accord, without trouble or exertion; स्वयमेवोत्पद्यन्त एवंविधाः कुलपांशवो निःस्नेहाः पशवः K. -Comp. -अधिगत a. self-acquired. -अनुष्ठानम् one's own achievement. -अर्जितa. self-acquired. -इन्द्रियमोचनम् spontaneous emission of semen. -ईश्वरः an absolute sovereign. -ईहितलब्धa. gained by one's own effort; अनुपध्नन् पितृद्रव्यं श्रमेण यदु- पार्जितम् । स्वयमीहितलब्धं तन्नाकामो दातुमर्हति ॥ Ms.9.28.-उक्तिः f.

voluntary declaraion.

information, deposition (in law). -उद्यत a. offered spontaneously.-उपागतः a son who offers himself voluntarily to an adoptive parent. -कृत a. self-made, natural. (-तः) an artificial or adopted son. -गुप्ता Mucuna Pruritus (Mar. कुयली). -ग्रहः taking for one-self (without leave).-ग्राह a.

voluntary, self-choosing.

one who takes forcibly. (-हः) self-choice, self-election; नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयंग्राहनिषक्तबाहुम् Ku.3.7; Māl.6.7.-जात a. self-born. -ज्योतिस् self-shining. -दत्त a. self-given. (-त्तः) a boy who has given himself to be adopted (by his adoptive parents); one of the twelve kinds of sons recognised in Hindu law; मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् । आत्मानं स्पर्शयेद्यस्मै स्वयंदत्तुस्तु स स्मृतः ॥ Ms.9.177. -दृश् a. self-evident. -पाठः an original text. -प्रकाश a. self-manifesting. -प्रभ a. self-shining. -प्रभु a. self-powerful. -भुः N. of Brahman; शंभुस्वयंभुहरयो हरिणेक्षणानां येनाक्रियन्त सततं गृहकर्मदासाः Bh.1. 1.

भुवः the first Manu.

N. of Brahman.

of Śiva. -भू a. self-existent; त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः Ms.1.3.

(भूः) N. of Brahman.

of Viṣṇu.

Of Śiva.

of Kāla or time personified.

of Kāmadeva.

a Jaina deified saint.

the female breast.

the Supreme Being. -भूतः N. of Śiva. -भृत a. self-maintained. -वरः self-choice, self-election (of a husband by the bride herself), choicemarriage. -वरा a maiden who chooses her own husband; ततस्ते शुश्रुवुः कृष्णां पञ्चलेषु स्वयंवराम् Mb.1.61.3.-श्रेष्ठः N. of Śiva.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वयम् ind. (prob. orig. a nom. of 1. स्व, formed like अहम्)self , one's self (applicable to all persons e.g. myself , thyself , himself etc. ) , of or by one's self spontaneously , voluntarily , of one's own accord (also used emphatically with other pronouns [ e.g. अहं स्वयं तत् कृतवान्, " I myself did that "] ; sometimes alone [ e.g. स्वयं तत् कृतवान्, " he himself did that " ; स्वयं तत् कुर्वन्ति, " they themselves do that "] Page1278,3 ; connected in sense with a nom. [either the subject or predicate] or with instr. [when the subject] or with a gen. , and sometimes with acc. or loc. ; often in comp. ) RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=स्वयम्&oldid=261259" इत्यस्माद् प्रतिप्राप्तम्