यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादुः, पुं, (स्वद आस्वादने + “कृवापाजीति ।” उणा ०१ । १ । इति उण् ।) मधुररसः । यथा, -- “मधुरस्तु रसज्येष्ठो गुल्यः स्वादुर्म्मधूलकः ।” इति हेमचन्द्रः ॥ गुडः । यथा, -- “गण्डोलं स्यात् गुडः स्वादुः ।” इति त्रिकाण्डशेषः । जावकीषधिः । यथा, -- “ह्रस्वाङ्गो मधुरः स्वादुः प्राणकश्चिर- जीवकः ।” इति जटाधरः ॥ सुगन्धिद्रव्यभेदः । तत्पर्य्यायः । अगुरुसारः २ सुधूम्पः ३ गन्धधूमजः ४ । अस्य गुणाः । कटु- त्वम् । कषायत्वम् । उष्णत्वम् । सधूमामोदत्वम् । वातनाशित्वञ्च । इति राजनिर्घण्टः ॥

स्वादुः, स्त्री, (स्वद् + उण् ।) द्राक्षा । इति स्वाद्वीशब्दटीकायां भरतः । २ । ४ । १०७ ॥

स्वादुः, त्रि, (स्वद् + उण् ।) इष्टः । मनोज्ञः । मधुरः । मिष्टः । इत्यमरमेदिन्यौ । ३ । ३९४ ॥ (तदुक्तम् । यथा, -- “स्वाद्वन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवा स्तेषामिन्द्रियनिग्रहो यदि भवेद् पङ्गुस्तरेत् सागरम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादु वि।

मधुरम्

समानार्थक:स्वादु,मधुर

3।3।94।2।1

गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम्. त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ॥

पदार्थ-विभागः : , गुणः, रसः

स्वादु वि।

यथेप्सितम्

समानार्थक:काम,प्रकामम्,पर्याप्त,निकामम्,इष्ट,यथेप्सितम्,लघु,स्वादु

3।3।94।2।1

गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम्. त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादु¦ पु॰ स्वद--उण्।

१ मधुररसे हेमच॰

२ गुडे त्रिका॰

३ जोवकौषधौ जटा॰।

४ रष्टे

५ मधुरे

६ मनोज्ञे च त्रि-मेदि॰ स्त्रियां वा ङीप्। सा च

७ द्राक्षायां अमरः

८ अगुरुसारे गन्धद्रव्ये पु॰ राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादु¦ mfn. (-दुः-दुः or -द्वी-दु)
1. Sweet.
2. Agreeable, desired.
3. Hand- some.
4. Grateful to the palate, dainty, delicate. m. (-दुः)
1. The sweet taste or flavour, sweetness.
2. Treacle, molasses.
3. A medicinal root and perfume commonly Jivaka. f. (-द्वी or -दुः) A grape. E. ष्वद् to taste or to be pleasing, उण् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादु [svādu], a. [स्वद्-उण्] (-दु or -द्वी f.; compar. स्वादीयस्, superl. स्वादिष्ठ)

Sweet, pleasant to the taste, sapid, savoury, dainty, tasteful; तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि Bh.3.92; Me.24.

Pleasing, agreeable, attractive, lovely, charming. -m

Sweet flavour, sweetness of taste, relish.

Treacle, molasses. -n.

Sweetness, relish, taste; कविः करोति काव्यानि स्वादु जानाति पण्डितः Subhās.

Charm, beauty. -दुः f. A grape.-Comp. -अन्नम् sweet or choice food, dainties, delicacies. -अम्लः the pomegranate tree. -कण्टः, -कण्टकः Asteracantha Longifolia (Mar. गोखरू). -कार a. dainty.

खण्डः a piece of any sweet substance.

molasses.-धन्वन् m. N. of the god of love. -पाका Solanum Indicum (Mar. मोठी रिंगणी). -पिण़्डा a kind of date tree. -फलम् the jujube. (-ला) the jujube tree. -मूलम् a carrot.

रसा the fruit of the hog-plum.

the Śatāvarī plant.

the root काकोली.

spirituous liquor.

a grape. -लुङ्गी the sweet citron.

शुद्धम् rock-salt.

marine-salt.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादु mf( वी)n. sweet , savoury , palatable , dainty , delicate , pleasant to the taste , agreeable , chirming (also as compar. " sweeter than etc. " , with abl. ) RV. etc.

स्वादु m. sweet flavour , sweetness L.

स्वादु m. sugar , molasses L.

स्वादु m. N. of various plants(= जीवक, गन्ध-धूम-जetc. ) L.

स्वादु mf( उor वी). = द्राक्षा, a grape L.

स्वादु n. ( उ)sweet taste , sweetness Megh.

स्वादु m. pleasantness , charm , beauty Subh. [ cf. Gk. ? ; Lat. suavis ; Old Sax. swo7ti ; Angl.Sax. swe7ete ; Eng. sweet ; Germ. sss.]

"https://sa.wiktionary.org/w/index.php?title=स्वादु&oldid=505965" इत्यस्माद् प्रतिप्राप्तम्