यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाध्यायः, पुं, (ग्रुष्ठु आवृत्य अध्यायः वेदाध्ययन- मिति ।) आवृत्य वेदाध्ययनम् । तत्पर्य्यायः । जपः २ । इत्यमरः । २ । ७ । ४७ ॥ जापः ३ । इति जटाधरः ॥ “स्वाध्यायो जप इत्युक्तो वदाध्ययनकर्म्मणि ।” इति शब्दरत्नावली ॥ द्वे आवृत्य वेदाध्ययने । सु सुकृताय आवृत्य अध्यायोऽधीतिः स्वाध्यायः इङो घञ् । जपनं जपः अल् घञि जापश्च । इति भरतः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाध्याय पुं।

वेदाध्ययनम्

समानार्थक:स्वाध्याय,जप

2।7।47।1।1

स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा। सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाध्याय¦ पु॰ स्वः स्वकीयत्वेन विहित अध्यायः द्विजानाम्,अधि + इङ--कर्मणि घञ्।

१ द्विजैः पाठ्येवेदभागभेदे
“स्वाध्यायोऽध्येतव्यः” इति श्रुतिः। सु + आ + अधिइङ भावे घञ्।

२ अवश्यपाठ्यवेदाध्ययने
“स्वाध्यायोजप इत्युक्तो येदाध्ययनकर्मणीतिं” स्मृतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाध्याय¦ m. (-यः)
1. Inaudible reading or muttering of prayers.
2. The Ve4das or scripture.
3. Perusal or study of the Ve4das. E. स्व one's self, अध्याय reading.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाध्याय/ स्वा m. reciting or repeating or rehearsing to -oone's self , repetition or recitation of the वेदin a low voice to -oone's self S3Br. etc.

स्वाध्याय/ स्वा m. repeating the -V वेदaloud( acc. with caus. of 1. श्रु, " to cause the -V वेदto be repeated aloud ") Mn. iii , 232

स्वाध्याय/ स्वा m. recitation or perusal of any sacred texts W.

स्वाध्याय/ स्वा m. the वेदL.

स्वाध्याय/ स्वा m. a day on which sacred recitation is resumed after its suspension MW.

स्वाध्याय/ स्वा m. N. of wk.

स्वाध्याय/ स्वा mfn. studying the -V वेद( -तम, perhaps w.r. for स्वा-ध्यायि-त्) DivyA7v.

स्वाध्याय/ स्वा Nom. P. यायति, to study , recite , read to( acc. ) DivyA7v. SaddhP.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Svādhyāya (‘reciting to oneself’) in the Brāhmaṇas[१] denotes the study or repetition of the Vedic texts. The Sūtras give rules for it in great detail. Cf. Brāhmaṇa.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाध्याय पु.
(स्व + अधि + इ + घञ्) वैदिक ग्रन्थों का अध्ययन, का.श्रौ.सू. 12.4.3. ‘स्वाध्यायोऽध्येतव्यः’ में इसका अर्थ वेद है।

  1. Śatapatha Brāhmaṇa, iii. 4, 3, 6;
    iv. 6, 9, 6;
    xi. 5, 6, 3;
    7, 1, 4, 7;
    Chāndogya Upaniṣad, i. 12, 1;
    8, 15;
    Kauṣītaki Upaniṣad, i. 1.
"https://sa.wiktionary.org/w/index.php?title=स्वाध्याय&oldid=481102" इत्यस्माद् प्रतिप्राप्तम्