यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वापः, पुं, (स्वप + घञ् ।) निद्रा । इत्यमरः । १ । ७ । ३६ ॥ (यथा, भागवते । ३ । २६ । २९ । “संशयोऽथ विपर्य्यासो निश्चयः स्मृतिरेव च । स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक् ॥”) शयनम् । स्पर्शाज्ञता । अज्ञानम् । इति विश्व- मेदिन्यौ ॥ (विषयोऽस्य यथा, -- “सर्व्वर्त्तुषु दिवास्वापः प्रतिसिद्धोऽन्यत्र ग्रीष्मात् ॥” इति सुश्रुते शारीरस्थाने चतुर्लेंऽध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाप पुं।

निद्रा

समानार्थक:निद्रा,शयन,स्वाप,स्वप्न,संवेश,तन्द्रा

1।7।36।2।3

विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे। स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि॥

वैशिष्ट्य : निद्राशीलः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाप¦ पु॰ स्वप--घञ्। निद्रायाम् अमरः।

२ शयने

३ अज्ञाने

४ स्पर्शाज्ञतायां च मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाप¦ m. (-पः)
1. Sleep, sleeping.
2. Sleepiness, sloth.
3. Paralysis, palsy, loss of sensation.
4. Ignorance.
5. Dreaming, a dream.
6. Tem- porary and partial palsy from pressure on a nerve, numbness, the sleep of a limb, &c. E. ष्वप् to sleep, aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वापः [svāpḥ], [स्वप्-घञ्]

Sleep, sleeping; स्वापहेतुरनुपाश्रितो$ न्यया रामबाहुरुपधानमेष ते U.1.37.

Dreaming, dream.

Sleepiness, sloth.

Paralysis, palsy, insensibility.

Temporary or partial loss of sensation from pressure on a nerve, numbness.

Comp. व्यसनम् Somnolency.

Lethargy.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाप m. sleeping , sleep Sus3r. Katha1s. BhP.

स्वाप m. dreaming , a dream Prab. BhP.

स्वाप m. sleepiness , sloth W.

स्वाप m. the sleep of a limb , numbness Sus3r.

स्वाप m. loss of sensation , ignorance L.

स्वाप etc. See. p. 1280 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=स्वाप&oldid=505969" इत्यस्माद् प्रतिप्राप्तम्