यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाभाविकः, त्रि, (स्वभावे भवः । स्वभाव + ठक् । स्वभावसिद्धः । स्वभावत उत्पन्नः । यथा, -- “शैत्यं नाम गुणस्तवैव सहजः स्वभाविकी स्वच्छता किं व्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे । किञ्चान्यत् कथयामि ते स्तुतिपदं त्वं जीविनां जीवनं त्वञ्चेन्नीचपथेन गच्छसि पयः कस्त्वां निषेद्धं क्षमः ॥” इति वल्लाल्लसेनं प्रति लक्ष्मणसेनप्रेरितश्लोकः ॥ (व्याधिप्रकारभेदः । यथा, -- “तद्दुःखसंयोगा व्याधय इत्युच्यन्ते । चतुर्व्विधाः आगन्तवः शारीरा मानसाः स्वाभाविका श्चेति । स्वाभाविकाः क्षुत्पिपासाजरामृत्यु- निद्राप्रभृतयः ॥” इति सुश्रुते सूत्रस्थामे प्रथमे- ऽध्याये ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाभाविक¦ त्रि॰ स्वभावादागतः ठञ्। स्वभावसिद्धे स्त्रियांङीप् (स्वाभाविको स्वच्छतेत्युद्भटः)।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाभाविक¦ mfn. (-कः-की-कं) Natural, peculiar, inherent. m. Plu. (-काः) A sect of Bud'dhists who accounted for all things by the law of nature. E. स्वभाव natural property or nature, ठक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाभाविक [svābhāvika], a. (-की f.) [स्वभावादागतः ढञ्] Belonging to one's own nature, innate, inherent, peculiar, natural; स्वाभाविकं विनीतत्वं तेषां विनयकर्मणा । मुमूर्च्छ सहजं तेजो हविषेव हविर्भुजाम् R.1.79;5.69; Ku.6.71. -काः m. pl. A sect of Buddhists who accounted for all things by the laws of nature.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाभाविक mf( ई)n. (fr. स्वभाव)belonging to or arising from one's own nature , natural , native , spontaneous , original , peculiar , inherent(759648 -त्वn. ) Up. MBh. etc.

स्वाभाविक m. pl. N. of a Buddhistic school(See. Buddhac. ix , 48 ; 51).

"https://sa.wiktionary.org/w/index.php?title=स्वाभाविक&oldid=264152" इत्यस्माद् प्रतिप्राप्तम्