यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाराज्य¦ न॰ स्वराजः भावः ष्यञ्। ब्रह्मत्वे स्वाराज्यसिद्धिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाराज्य¦ n. (-ज्यं)
1. Final felicity, union with BRAHMA
4.
2. INDRA'S heaven. E. स्वराज्, and ष्यञ् aff.; or स्वाराज् and यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाराज्यम् [svārājyam], 1 The dominion of heaven, Indra's heaven; न वयं साध्वि साम्राज्यं स्वाराज्यं भोज्यमप्युत Bhāg.1.83.41; Ait. Br.

Identification with the self-refulgent (Brahman) (ब्रह्मत्व); समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति Ms.12.91; Bhāg.7.15.45.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाराज्य n. (fr. स्व-राज्)independent rule , uncontrolled dominion , sovereignty( accord. to some " इन्द्र's heaven " , fr. 2. स्वा-राज्; also इन्द्रस्य स्वाराज्यम्N. of a सामन्) TS. etc.

स्वाराज्य n. union with ब्रह्म, identification with the self-refulgent , state of self-effulgence MW.

स्वाराज्य mfn. procuring sovereignty or heaven Pan5cavBr.

"https://sa.wiktionary.org/w/index.php?title=स्वाराज्य&oldid=264384" इत्यस्माद् प्रतिप्राप्तम्