यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वार्थः, पुं, (स्वस्य अर्थः ।) स्वीयाभिधेयः । स्वकीयधनम् । स्वीयवस्तु । आत्मप्रयोजनम् । (यथा, माघे । २ । ६५ । “यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपत्विनः । वयं हनाम द्विषतः सर्व्वः स्वार्थं समीहते ॥”) स्वनिवृत्तिः । इति अर्थशब्दार्थदर्शनात् ॥ लिङ्गार्थ- विशेषः । यथा, -- “स्वार्थो द्रव्यञ्च लिङ्गञ्च संख्या कर्म्मादिरेव च । अमी पञ्चैव लिङ्गार्थास्त्रयः केषाञ्चिदग्रिमाः ॥ स्वार्थो विशेषणम् । द्रव्यं विशेष्यम् । लिङ्गं पुंस्त्वादि । संख्या एकत्वादिः । कर्म्मादिर्ढादिः ।” इति मुग्धबोधटीकायां दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वार्थ¦ पु॰ स्वस्य अर्थः प्रयोजनम् अभिधेयो वा।

१ स्वाप्रयो-जने

२ स्वाभिधेये च
“स्वार्थकः स्वार्थबोधकृदिति” शब्दश॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वार्थ¦ mfn. (-र्थः-र्था-र्थं)
1. Pleonastic.
2. Having a plain or literal meaning, or similar force or sense.
3. Having one's own object. n. (-र्थं)
1. Property, substance.
2. Same effect or meaning, a pleonasm.
3. Own object or desire. m. (-र्थः)
1. Self-interest.
2. Own meaning. E. स्व own, and अर्थ wealth or sense.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वार्थ/ स्वा m. -oone's own affair or cause , personal matter or advantage , self-interest , -oone's own aim or object (also pl. ) MaitrUp. MBh. R. etc.

स्वार्थ/ स्वा m. -oone's own property or substance MW.

स्वार्थ/ स्वा m. own or original meaning Sa1h. Veda7ntas. TPra1t. Sch.

स्वार्थ/ स्वा m. similar meaning (prob. for सा-र्थ) , a pleonasm MW.

स्वार्थ/ स्वा m. = लिङ्गा-र्थ-विशेषL.

स्वार्थ/ स्वा mf( आ)n. directed to -oone's self egoistical(758411 -ताf. ) Kum. Tarkas. etc.

स्वार्थ/ स्वा mf( आ)n. adapted to (its) purpose Car.

स्वार्थ/ स्वा mf( आ)n. having one's object , expressing (its) own inherent or true meaning , -havhaving a natural or literal meaning , -havhaving a similar -mmerits(= सा-र्थ) , pleonastic MW.

"https://sa.wiktionary.org/w/index.php?title=स्वार्थ&oldid=264425" इत्यस्माद् प्रतिप्राप्तम्