यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाहा, व्य, (सुष्ठु आहूयन्ते देवा अनेनेति । सु + आ + ह्वे + डा ।) देवहविर्द्दानमन्त्रः । तत्पर्य्यायः । श्वौषट् २ वौषट् ३ वषट् ४ स्वधा ५ । इत्यमरः । ३ । ४ । ८ ॥ अस्य टीका स्वधाशब्दे द्रष्टव्या ॥ (यथा, देवी- माहात्म्ये । १ । ५४ । “त्वं स्वाहा त्वं स्वघा त्वं हि वषट्कारः स्वरा- त्मिका ॥”)

स्वाहा, स्त्री, अम्निभार्य्या । सा दक्षकन्या । इति श्रीभागवतम् ॥ तत्पर्य्यायः । अम्नायी २ हुत- भुक्प्रिया ३ । इत्यमरः । २ । ३ । २१ ॥ द्विठः ४ अनलप्रिया ५ । इति बीजवर्णाभिधानम् ॥ वह्निबधूः । ६ । इति शब्दरत्नावली ॥ * ॥ मता- न्तरे तस्या उत्पत्तिर्यथा, -- नारद उवाच । “स्वाहा देवहविर्द्दाने प्रशस्ता सर्व्वकर्म्मसु । पिण्डदाने स्वधा शस्ता दक्षिणा सर्व्वतो वरा ॥ एतासां चरितं जन्म फलं प्राधान्यमेव च । श्रोतुमिच्छामि त्वद्वक्त्राद्वद वेदविदां वर ॥ सौतिरुवाच । नारदस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः । कथां कथितुमारेभे पुराणोक्तां पुरातनीम् ॥ अनन्ता ९ शिवा १० लोकेश्वरात्मजा ११ खदूर- वासिनी १२ भद्रा १३ वैश्या १४ नीलसर- स्वती १५ शङ्किनी १६ महातारा १७ वसु- चारा १८ धनन्ददा १९ त्रिलोचना २० लोच- नास्या २१ । इति त्रिकाण्डशेषः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाहा स्त्री।

अग्नेः_प्रिया

समानार्थक:आग्नायी,स्वाहा,हुतभुक्प्रिया

2।7।21।2।3

यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते। तस्मिन्नानाय्योऽथाग्नायी स्वाहा च हुतभुक्प्रिया॥

पति : अग्निः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, अलौकिकचेतनः

स्वाहा अव्य।

देवहविर्दानम्

समानार्थक:स्वाहा,श्रौषट्,वौषट्,वषट्,स्वधा

3।4।8।1।1

स्वाहा हा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा। किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाहा¦ अव्य॰ सु + आ + ह्वे--डा।

१ देवोद्देशेन हविस्त्यागेअमरः।

२ अग्निभार्य्यायां स्त्री
“स्वाहयेव हविर्भुजम्” रघुः।

३ मातृकाभेदे च स्त्री
“नमः स्वधायै स्वाहायै” इतिपितृगाथा।
“प्रकृतेः कलया चैव सर्वशक्तिस्वरूपिणी। वभूव दाहिका शक्तिरग्नेः स्वाहा स्वकामिनी। ग्रीष्म-मध्याह्णामार्त्तण्डप्रभाच्छादनकारिणि। त्वमग्नेर्दाहिकाशक्तिर्भवपत्नी च सुन्दरी। दग्धुं न शक्तस्त्वदृतेहुताशश्च त्वया विना। त्वन्नामोचार्य्य मन्त्रान्ते योदास्यति हविर्नरः। सुरेभ्यस्तत्प्राप्नुवन्ति सुराः स्वानन्द-पूर्वकम्। अग्नेः सम्पत्स्वरूपा च श्रीरूपा सा गृहे-श्वरी। देवानां पूजिता शश्वत् नरादीनां भवाम्बिके!” ब्रह्मवै॰ प्र॰

३७ अ॰।

३ दुर्गाशक्तिभेदे
“दुर्गा शिवा क्षमाधात्री स्वाहा स्वधा नमोऽन्तु ते” दुर्गापूजामन्त्रः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाहा¦ Ind. An exclamation uttered at the time of making an offering to the gods, (used with a noun in the dative.) f. (-हा)
1. A personi- fication of the preceding, as the wife of fire, and goddess presiding over burnt offerings.
2. An oblation made to Gods indiscrimi- nately.
3. A female divinity, peculiar to the Baud'dhas. E. सु well, auspiciously, आङ् before ह्वेञ् to call, to invoke, (the gods,) and डा aff.; or स्वाद् to taste, aff. आ, and द changed to ह |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाहा [svāhā], 1 An oblation or offering made to all gods indiscriminately.

N. of the wife of Agni; स्वाहा चैव विभावसोः (पतिदेवता) Mb.13.146.5. -ind.An exclamation used in offering oblation to the gods (with dat.); इन्द्राय स्वाहा; अग्नये स्वाहा &c. -Comp. -कारः utterance of the exclamation Svāhā; स्वाहास्वधाकारविवर्जितानि श्मशानतु- ल्यानि गृहाणि तानि. -पतिः, -प्रियः Agni or fire. -भुज् m. a god, deity.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाहा/ स्व्-आहा ind. (prob. fr. 5. सुand अह्; See. दुर्-आहा)hail! hail to! may a blessing rest on! (with dat. ; an exclamation used in making oblations to the gods ; with कृ[ ind.p. -कारम्, or -कृत्य] and acc. " to pronounce the exclamation स्वाहाover ") RV. etc.

स्वाहा/ स्व्-आहा f. an oblation (offered to अग्नि, इन्द्रetc. ) or Oblation personified (as a daughter of दक्षand wife of अग्नि; she is thought to preside over burnt-offerings ; her body is said to consist of the four वेदs , and her limbs are the six अङ्गs or members of the वेद; she is represented also as a wife of the रुद्रपशु-पति) RV. etc. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of दक्ष and the mother of पावक, पवमान and शुची through पशुपति-Agni; from these three have sprung up forty-five agnis. All of them form a group of ४९ agnis. फलकम्:F1:  भा. IV. 1. ६०-61; Br. I. 1. ६२; II. 9. ५२, ५६; १०. ८१. १२. 3; वा. 1. ७६; १०. २८, ३२; २७. ५३; २९. 1; Vi. I. 7. २५, २७; 8. 8; १०. १४-15.फलकम्:/F Mode of offering in invoking devas while स्वधा for invoking पितृस्. फलकम्:F2:  Br. III. 3. २५; ११. १८ and ११६.फलकम्:/F
(II)--a god of one of the ten branches of the Harita गण. Br. IV. 1. ८५; वा. १००. ८९.
(III)--the goddess enshrined at माहेश्वरपुर. M. १३. ४२. [page३-736+ २६]
(IV)--a mind-born mother. M. १७९. २०.
(V)--for karmas associated with Devas and यज्ञस् like स्वधा for पितृस्. वा. ७५. ७७.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SVĀHĀ : A daughter of Bṛhaspati. This Svāhā who was always angry had a son named Kāma. (M.B. Vana Parva, Chapter 219, Verse 22).


_______________________________
*3rd word in left half of page 777 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=स्वाहा&oldid=441063" इत्यस्माद् प्रतिप्राप्तम्