यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वेच्छा, स्त्री, (स्वस्य इच्छा ।) स्वकीयेच्छा । तत्पर्य्यायः । यदृच्छा २ स्वैरिता ३ । इति हेमचन्द्रः ॥ (यथा, कथासरित्सागरे । २५ । ४८ । “स च मत्स्योऽब्धिमध्येन तत्कालं स्वेच्छया चरन् । उत्स्यलद्वीपनिकटं जगाम विधियोगतः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वेच्छा¦ स्त्री

६ त॰। स्वाभिलाषे हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वेच्छा¦ f. (-च्छा) Wilfulness, following one's own, purpose or inclina- tion, self-will. E. स्व own, इच्छा wish.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वेच्छा/ स्वे f. -oone's own wish or will , free will Ka1v. Ra1jat. Pan5car.

स्वेच्छा/ स्वे ibc. accord. to -oone's own wish , at pleasure , of -oone's own free will

"https://sa.wiktionary.org/w/index.php?title=स्वेच्छा&oldid=264825" इत्यस्माद् प्रतिप्राप्तम्