यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसचूड/ हंस--चूड m. N. of a यक्षMBh.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HAṀSACŪḌA : A Yakṣa, who worships Kubera in his assembly. (Sabhā Parva, Chapter 10, Verse 17).


_______________________________
*7th word in right half of page 306 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हंसचूड&oldid=441078" इत्यस्माद् प्रतिप्राप्तम्