यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसनादिनी, स्त्री, (हंस इव नदतीति । नद + णिनिः । ङीप् । नारीविशेषः । तस्या लक्षणं यथा, शब्दमालायाम् । “गजेन्द्रगमना तन्वी कोकिलानां रुतान्विता । नितम्बगुर्व्विणो या सा कथ्यते हंसनादिनी ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसनादिनी¦ स्त्री
“गजेन्द्रगमना तन्वी कोकिलाकापसंयुता। नितम्बे गुर्विणी या स्यात् सा स्मृता हसनादिनी” इत्युक्तलक्षणायां नार्य्याम् शब्दमाला।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसनादिनी/ हंस--नादिनी f. a graceful woman (one of the various classes into which women are divided) L.

"https://sa.wiktionary.org/w/index.php?title=हंसनादिनी&oldid=505996" इत्यस्माद् प्रतिप्राप्तम्