यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसवक्त्र/ हंस--वक्त्र m. " swan-beaked " , N. of one of स्कन्द'a attendants MBh.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HAṀSAVAKTRA : A warrior who fought on the side of Subrahmaṇya and defeated the Asuras. (Śalya Parva, Chapter 45, Verse 75).


_______________________________
*6th word in left half of page 307 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हंसवक्त्र&oldid=506018" इत्यस्माद् प्रतिप्राप्तम्