यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसाधिरूढा, स्त्री, (हंसमधिरूढा ।) सरस्वती । यथा, -- “वाणीं पूर्णनिशाकरोज्ज्वलमुखीं कर्पूरकुन्द- प्रभां चन्द्रार्द्धाङ्कितमस्तकां निलकरैः मबिभ्रती- मादरात् । बीणामक्षगुणं सुधाढ्यकलसं विद्याञ्च तुङ्गस्तनों दिव्यैराभरणैर्व्विभूषिततनुं हंसाधिरूडां भजे ॥” इति तन्त्रसारः ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसाधिरूढा/ हंसा f. " mounted on a swan " , N. of सरस्वती(as wife of ब्रह्मा) L.

"https://sa.wiktionary.org/w/index.php?title=हंसाधिरूढा&oldid=265402" इत्यस्माद् प्रतिप्राप्तम्