यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसारूढः, पुं, (हंसमारूढः ।) ब्रह्मा । यथा । रक्तवर्णं चतुर्म्मखं द्विभुजं अक्षसूत्रकमण्डलुकरं हंसारूढं ब्रह्माणम् । इति वैदिकसन्ध्याप्राणा- यामे ब्रह्मध्यानम् ॥ (यथा, बृहत्संहितायाम् । ५ । ५७ । “दण्डी यमो महिषगो हंसारूढश्च पाशभृद्वरुणः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसारूढ¦ पु॰ हंसमारूढः आ + रुह--क्त।

१ ब्रह्मणि

२ तच्छक्त्यांब्रह्माण्यां स्त्री हंसाधिरूढ उभयत्र सरस्वत्यां स्त्रा।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसारूढ/ हंसा mf( आ)n. mounted on a swan (applied to वरुण, ब्रह्मा, and सरस्वती) L.

"https://sa.wiktionary.org/w/index.php?title=हंसारूढ&oldid=265411" इत्यस्माद् प्रतिप्राप्तम्