यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसी, स्त्री, (हंसस्य पत्नी । हंस + ङीप् ।) हंस- भार्य्या । तत्पर्य्यायः । चक्राङ्गी २ वरटा ३ चक्राकी ४ वरटी ५ सरःकाकी ६ हंसिका ७ वारला ८ हंसयोषित् ९ । इति शब्दरत्नावली ॥ वरला १० मराली ११ मञ्जुगमना १२ मृदु- गामिनी १३ । इति राजनिर्घण्टः ॥ द्वाविंश- त्यक्षरपादच्छन्दोविशेषः । यथा, -- “मौ गौ नाश्चत्वारो गो गो वसुभुवनयतिरिति भवति हंसी । सार्द्धं कान्तेनैकान्तेऽसौ विकचकमलमधुसुरभि पिबन्ती कामक्रीडाकूतस्फीतप्रमदसरभसभरमलघु रवन्ती । कालिन्दीये पद्मारण्ये पवनपतनपरितरलपरागे कंसाराते पश्य स्वेच्छं रसभसगतिरिह विल- सति हंसी ॥” इति छन्दोमञ्जर्य्यां २ स्तवकः ॥ हंसस्त्रीजातिः । इति मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसी¦ स्त्री हंसस्य भार्य्या ङीप्।

१ हंसयोषिति शब्दर॰ द्वा-विंशत्यक्षरपादले

२ छन्दोभेदे च
“कौ गौ माश्चत्वारा गो[Page5396-b+ 38] गो वसुमुवनयतिरिह भवति हंसी” छन्दो॰।

३ हंसजातिस्त्रियाञ्च।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसी f. a female goose Mr2icch. Katha1s.

हंसी f. N. of various metres S3rutab. Chandom. Col.

हंसी f. of a daughter of भगीरथand wife of कौत्सMBh.

हंसी f. of a courtezan Ra1jat. [ cf. Gk. ? ; Lat. anser for hanser ; Lit. z3asi4s ; Germ. Gans ; Angl.Sax. go7s ; Eng. goose.]

हंसी f. a female goose etc. (See. 1. हंस).

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HAṀSĪ : A daughter of Bhagīratha whom sage Kautsa married. (Anuśāsana Parva, Chapter 137, Verse 26).


_______________________________
*7th word in left half of page 307 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हंसी&oldid=506029" इत्यस्माद् प्रतिप्राप्तम्