यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंहो, व्य, सम्बोधनम् । (यथा, महाभारते । १२ । २६७ । ९ । “तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत् । हंहो वेदा यदि मता धर्म्माः केनापरे मताः ॥”) दर्पः । दम्भः । प्रश्नः । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंहो¦ अव्य॰ हसित्यव्यक्तं जहाति हा--डो।

१ सम्बाधने
“हंहो चिन्मयचित्तचन्द्रमणयः” चन्द्रालोकः।

२ दर्पे

३ दम्भे

४ प्रश्ने च शब्दर॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंहो¦ Ind.
1. An interjection of calling, (ho, hollo!)
2. A particle of haughtiness or arrogance.
3. An arrogantly interrogative particle. In drama it is found used as a form of address in speeches assigned to characters of the middling class. E. हं and हो both vocative particles.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंहो [haṃhō], ind. A vocative particle corresponding to, 'ho', 'hallo'; हंहो चिन्मयचित्तचन्द्रमणयः संवर्धयध्वं रसान् Chandr.1.2.

A particle expressing haughtiness, contempt or wonder; तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत् । हंहो वेदा 3 यदि मता धर्माः केनापरे मताः ॥ Mb.12.268.9.

A particle of interrogation. (In dramas it is mostly used as a form of address by characters of the middling class हंहो ब्राह्मण मा कुप्य Mu.1.).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंहो ind. (See. हम्)a vocative particle (corresponding to " ho! " " hollo! " accord. to some also expressing haughtiness or contempt ; in dram. a form of address used by equals to each other) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=हंहो&oldid=265460" इत्यस्माद् प्रतिप्राप्तम्