यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हट्टः, पुं, क्रयविक्रयस्यानम् । हाट इति भाषा । इत्यमरः । ३ । ५ । ९८ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हट्ट¦ पु॰ हट--ट टस्य नेत्त्वम्। क्रवविक्रयस्थाने (हाट)अमरः।
“प्रतिहट्टपथे घरट्टजादिति” नैष॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हट्ट¦ m. (-ट्टः) A market, a movable market, a fair. f. (-ट्टी) A petty market or fair. E. हट् to shine, ट aff., form irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हट्टः [haṭṭḥ], [हट्-ट टस्य नेत्वम्] A market, a fair. -Comp. -अध्यक्षः a market-superintendent. -चौरकः a thief who steals from fairs and markets. -वाहिनी a gutter in a market place.

विलासिनी a wanton woman, prostitute, common woman.

a sort of perfume.

turmeric. -वेश्माली a row of market-houses.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हट्ट m. (See. अट्ट)a market , fair Pan5cat. Vet.

"https://sa.wiktionary.org/w/index.php?title=हट्ट&oldid=506040" इत्यस्माद् प्रतिप्राप्तम्