यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हट्टः, पुं, क्रयविक्रयस्यानम् । हाट इति भाषा । इत्यमरः । ३ । ५ । ९८ ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हट्टः [haṭṭḥ], [हट्-ट टस्य नेत्वम्] A market, a fair. -Comp. -अध्यक्षः a market-superintendent. -चौरकः a thief who steals from fairs and markets. -वाहिनी a gutter in a market place.

विलासिनी a wanton woman, prostitute, common woman.

a sort of perfume.

turmeric. -वेश्माली a row of market-houses.

"https://sa.wiktionary.org/w/index.php?title=हट्टः&oldid=265550" इत्यस्माद् प्रतिप्राप्तम्