यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हतः, त्रि, (हन + क्तः ।) आशारहितः । तत्प- र्य्यायः । मनोहतः २ प्रतिहतः ३ प्रतिबद्धः ४ । इत्यमरः । ३ । १ । ४१ ॥ नष्टः तत्पर्य्यायः । प्रमापितः २ निवर्हितः ३ निकारितः ४ निशा रितः ५ प्रवासितः ६ परासितः ७ निषूदितः ८ निहिसितः ९ निर्व्वासितः १० संज्ञपितः ११ निर्ग्रन्थितः १२ अपासितः १३ निस्तर्हितः १४ निहतः १५ क्षणितः १६ परिवर्ज्जितः १७ निर्व्वापितः १८ विशसितः १९ मारितः २० प्रतिघातितः २१ उद्वासितः २२ प्रमथितः २३ क्रथितः २४ उज्जासितः २५ आलम्भितः २६ पिञ्जितः २७ विशरितः २८ घातितः २९ उन्म- स्थितः ३० वधितः ३१ । इत्यमरदशनात् ॥ पूरिताङ्गः । तत्पर्य्यायः । पिण्डितम् २ गुणि- तम् । इति त्रिकाण्डशेषः ॥ हनने, क्ली ॥ * ॥ पारिमापिकहता यथा, -- “अवैष्णवो हता विप्रो हतं श्राद्वमभूसुरम् । अब्रह्मण्यं हतं क्षेत्रमनाचारं हतं कुलम् ॥ सदम्भश्च हतो धर्म्मः क्रोधेनैव हतं तपः । अदृढञ्च हतं ज्ञानं प्रमादेन हतं श्रुतम् ॥ गुर्व्वभक्त्या हता नारी ब्रह्मचारी तथा हतः । अदीप्तेऽग्नौ हतो होमो हता त्वजिरमक्षिका ॥ उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता । शूद्रभिक्षोर्हतो योगः कृपणस्य हनं धनम् ॥ अनभ्यासहता विद्या हतो राजा विरोधकृत् । जीवनार्थं हतं तीर्थं जीवनार्थं हतं व्रतम् ॥ असत्या च हता बाणी तथा पैशुन्यवादिनी । सन्दिग्धोपहतो मन्त्रो व्यस्तचित्तो हतो जपः ॥ हतमश्रोत्रिये दानं हतो लोकश्च नास्तिकः । अश्रद्धया हतं सर्व्वं यत् कृतं पारलौकिकम् ॥ इह लोको हतो नॄणां दरिद्राणां परन्तप । मनुष्याणां तथा जन्म माघस्नानंविना हतम् ॥” इति पाद्मोत्तरखण्डे ४ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हत वि।

कृतमनोभङ्गः

समानार्थक:मनोहत,प्रतिहत,प्रतिबद्ध,हत

3।1।41।2।4

निकृतः स्याद्विप्रकृतो विप्रलब्धस्तु वञ्चितः। मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हत¦ त्रि॰ हन--क्त।

१ नाशिते

२ प्रतिहते

३ प्रतिबद्धे

४ मागारहिते अमरः

५ गुणिते च। भावे क्त।

६ हनने

७ गु{??}भेन॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हत¦ mfn. (-तः-ता-तं)
1. Struck, hurt, killed.
2. Destroyed.
3. Departed, lost.
4. Ended.
5. Deprived of, devoid of.
6. Disappointed.
7. Multiplied, (in arithmetic.) n. (-तं)
1. Multiplication.
2. Hurting, killing. E. हन् to strike or hurt, aff. क्त। It is often used at the beginning of compounds in the sense of “miserable,” “worthless.”

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हत [hata], p. p. [हन्-क्त]

Killed, slain; सुषेणं च हतो$सीति ब्रुवन्नादत्त सायकम् Mb.8.48.31.

Hurt, struck, injured; चक्षुरादिषु हताः स्वार्थावबोधक्रियाः Mu.3.1.

Lost, perished; शमं न लेभे हृदयज्वरार्दितो नरर्षभो यूथहतो यथर्षभः Rām.2.85. 21.

Deprived or bereft of.

Disappointed, frustrated; वयं तत्त्वान्वेषात् हताः Ś.1.23.

Impeded, obstructed.

Utterly ruined, extinguished, destroyed.

Multiplied.

Whirled up, raised.

Suffering from.

Violated (sexually).

Miserable, wretched.

Defective. See हन्. It is often used as the first member of comp. in the sense of 'wretched', 'miserable', 'accursed', 'worthless'; अनुशयदुःखायेदं हतहृदयं संप्रति विबुद्धम् Ś.6.6; Māl.9.28; कुर्यामुपेक्षां हतजीविते$स्मिन् R.14.65; हतविधिलसितानां ही विचित्रो विपाकः Śi.11.64.

तम् Killing, striking.

Multiplication.

ता A violated woman.

A despised girl (unfit for marriage). -Comp. -आश a.

bereft of hope, hopeless, desponding.

weak, powerless.

cruel, merciless.

barren.

low, vile, wretched, accursed, villainous.-आश्रय a. one whose refuge is destroyed; Bu. Ch.13. 7. -ईक्षण a. blind; Bu. Ch.8.7. -उत्तर a. giving no answer. -उद्यम a. broken in purpose; Bu. Ch.13. 71. -कण्टक a. freed from thorns or foes. -किल्बिष a. freed from sins; धर्मप्रधानं पुरुषं तपसा हतकिल्बिषम् । परलोकं नयत्याशु भास्वन्तं स्वशरीरिणम् ॥ Ms.4.243. -चित्त a. bewildered, confounded. -च्छाया a. bereft of beauty.-जल्पितानि useless talk. -त्रप a. shameless. -त्विष् a. dimmed in lustre; निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्य- समर्पिता इव R.3.15. -दैव a. ill-fated, luckless, ill-starred.-प्रभाव, -वीर्य a. bereft of power or vigour; मन्त्रेण हतवीर्यस्य फणिनो दैत्यमाश्रितः Ku.2.21. -प्रमाद a. freed from carelessness. -बुद्धिः a. deprived of sense, senseless. -भग, -भाग्यः a. ill-fated, unfortunate.-मूर्खः a dolt, blockhead. -युद्ध a. destitute of martial spirit. -रथः a chariot of which the horses and the charioteer are slain. -लक्षण a. devoid of auspicious marks, unlucky. -विनय a. lost to a sense of propriety, wicked; सेव्यानां हतविनयैरिवावृतानां संपर्क परिहरति स्म चन्दनानाम् Ki.7. 29. -शेष a. surviving. -श्री, -संपद् a. reduced to indigence, impoverished. -साध्वस a. freed from fear.-स्त्रीक a. one who has killed a woman.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हत etc. See. col. 2.

हत mfn. struck , beaten (also said of a drum) , smitten , killed , slain , destroyed , ended , gone , lost (often ibc. = " destitute of " , " bereft of " , " -less ") RV. etc.

हत mfn. injured , marred , hurt , wounded( lit. and fig. ) MBh. Katha1s.

हत mfn. struck off (as a head) R.

हत mfn. knocked out (as an eye) ib.

हत mfn. hit by( instr. or comp. ) Ka1v. Katha1s.

हत mfn. whirled up , raised (as dust) S3ak.

हत mfn. visited or afflicted or tormented by , struggling with , suffering from( instr. or comp. ) S3Br. ChUp. MBh. etc.

हत mfn. (in astron. ) touched , come into contact VarBr2S.

हत mfn. violated (sexually , as a woman) MBh. viii , 2037

हत mfn. ruined , undone , hopeless , miserable , wretched (of persons and things ; See. comp. ) Mn. MBh. etc.

हत mfn. worthless , useless ib.

हत mfn. defective Sa1h.

हत mfn. cheated , deceived Kuval.

हत mfn. deprived of , lapsed from( -तस्or comp. ) MBh. R.

हत mfn. (in arithm. ) multiplied A1ryabh.

हत n. striking , killing , hurting W.

हत n. multiplication ib. [ cf. Gk. ? , " slain. "]

"https://sa.wiktionary.org/w/index.php?title=हत&oldid=506066" इत्यस्माद् प्रतिप्राप्तम्