यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरः, पुं, (हरति पापानीति । हृ + अच् ।) शिवः । इत्यमरः । १ । १ । ३१ ॥ (यथा, रघुः । ४ । ३२ । “स सेनां महतीं कर्षन् पूर्ब्बसागरगामिनीम् । बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ॥”) अग्निः । गर्द्दभः । इति केचित् ॥ हरणम् । इत्यङ्कणास्त्रम् ॥ त्रि, हरणकर्त्ता । (यथा, भागवते । ३ । १८ । ११ । “एते वयं न्यासहरा रसौकसां गतह्नियो गदया द्रावितास्ते ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।33।2।1

कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः। हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर¦ पु॰ हृ--अच्।

१ रुद्रे अमरः

२ अग्नौ

३ गर्द्धभे

४ विभाजकेच
“अनोन्यहाराभिहतौ हरांशाविति” लीला॰। हृ--भावे अप्।

५ हरणे

६ विभाजने च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर¦ mfn. (रः-रा or -री-रं) Who or what takes or seizes, carries or conveys, divides, removes, &c. m. (-रः)
1. S4IVA.
2. AGNI.
3. An ass.
4. (In Arithmetic,) A divisor; also the denominator of a fraction. E. हृ to take, aff. अप्, अच् or टच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर [hara], a. (-रा, -री f.) [हृ-अच्]

Taking away, removing, depriving one of; as in खेदहर, शोकहर.

Bringing, conveying, carrying, taking; अपथहराः Ki.5.5; R.12.51.

Seizing, grasping.

Attracting, captivating.

Claiming, entitled to; as in रिक्थहर &c.; परिहृतमयशः पातितमस्मासु च घातितो$र्धराज्यहरः Mu.2.19.

Occupying; समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य Ku.1.5.

Dividing.

रः Śiva; श्रुताप्सरोगीतिरपि क्षणे$स्मिन् हरः प्रसं- ख्यानपरो बभूव Ku.3.4,67;1.5; Me.7.

N. of Agni or fire.

An ass.

A divisor.

The denominator of a fraction.

The act of seizing, taking.

A seizer, ravisher. -Comp. -अद्रिः the Kailāsa mountain. -ईश्वरः Śiva and Viṣṇu forming one person.-गौरी one of the forms of Śiva and Pārvatī conjoined (अर्धनारीनटेश्वर). -चूडामणिः 'Śiva's crest-gem', the moon.-तेजस् n. quick-silver.

नेत्रम् Śiva's eye.

the number 'three'. -प्रियः Nerium Odorum (करवीर). -बीजम् Śiva's seed', quick-silver. -वल्लभः the white thorn-apple (धत्तूर). -वाहनः a bull. -शेखरा 'Śiva's crest', the Ganges. -सखः N. of Kubera; -सूनुः Skanda; व्याजहार हरसूनुसंनिभः R.11.83.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर mf( आ, rarely ई)n. (only ifc. ; fr. 1. हृ)bearing , wearing , taking , conveying , bringing(See. कवच-, वार्त्ता-ह्) , taking away , carrying off , removing , destroying(See. बल-, शक्ति-ह्)

हर mf( आ, rarely ई)n. receiving , obtaining(See. अंश-ह्)

हर mf( आ, rarely ई)n. ravishing , captivating(See. मनो-ह्)

हर m. " Seizer " , " Destroyer " , N. of शिवA1s3vGr2. Mn. MBh. etc.

हर m. of a दानवMBh. Hariv.

हर m. of a monkey R.

हर m. of various authors etc. Cat.

हर m. (in arithm. ) a divisor Col.

हर m. the denominator of a fraction , division ib.

हर m. a stallion (?) L.

हर m. an ass L.

हर m. fire L.

हर etc. See. p.1289.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--also कालरूप. Br. III. 7. २६; २३. ३३; २४. १०; २५. ४५; २६. 3; ३२. ३०; ३८. 4; ७३. 2.
(II)--one of the eleven Rudras. M. 5. २९; Vi. I. १५. १२२.
(III)--शिव; फलकम्:F1:  Vi. I. 8. १४.फलकम्:/F with १८ hands; फलकम्:F2:  M. २२. १४.फलकम्:/F an ascetic according to Kamsa. फलकम्:F3:  Vi. V. 4. 4; २३. 3; ३३. २५.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HARA I : A famous Dānava, born to Kaśyapa of his wife Danū. He was reborn as King Subāhu. (Ādi Parva, Chapter 67, Verse 23).


_______________________________
*2nd word in right half of page 308 (+offset) in original book.

HARA II : One of the eleven Rudras. (Śānti Parva, Chapter 208, Verse 19).


_______________________________
*3rd word in right half of page 308 (+offset) in original book.

HARA III : A synonym of Śiva.


_______________________________
*4th word in right half of page 308 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हर&oldid=506214" इत्यस्माद् प्रतिप्राप्तम्