यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हराद्रिः, पुं, (हरस्य अद्रिः ।) कैलासपर्व्वतः । इति केचित् ॥ (यथा, कथासरित्सागरे । ११३ । ९९ । “विद्याधराः शृणुत यः कुरुते ममात्र धर्म्मव्यतिक्रममितः प्रभृति प्रजासु । वध्य स मे नियतमित्यभितो हराद्रि- मुद्धोषणाञ्च स ततो भ्रमयाञ्चकार ॥”)

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हराद्रि¦ m. (-द्रिः) Mount Kaila4sa, the favourite resort of S4IVA. E. हर S4IVA, अद्रि mountain.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हराद्रि/ हरा m. " -S3 शिव's mountain " , कैलास(the favourite resort of शिव) Katha1s.

"https://sa.wiktionary.org/w/index.php?title=हराद्रि&oldid=506231" इत्यस्माद् प्रतिप्राप्तम्