यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरितम्, क्ली, (हृ + इतन् ।) स्थौणेयकम् । इति राजनिर्घण्टः ॥

हरितः, पुं, (हरति नयनमनांसीति । हृ + “हृश्या- भ्यामितन् । “उणा० ३ । ९३ । इति इतन् ।) हरिद्वर्णः । इत्यमरः । १ । ५ । १४ ॥ सिंहः । इति केचित् ॥ मन्थानकतृणम् । इति राज- निर्घण्टः ॥ हारील इति लोके । तदर्थे पर्य्यायो यथा, -- “हारीतो रक्तपित्तः स्याद्धरितोऽपि स कथ्यते ॥” इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे ॥) हरिद्वर्णयुक्ते, त्रि । इति मेदिनी ॥ (यथा, किराते । ५ । ३८ । “परिसरविषयेषु लीढमुक्ताः हरिततृणोद्गमशङ्कया मृगोभिः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरित पुं।

हरितवर्णः

समानार्थक:पालाश,हरित,हरित्,श्याम

1।5।14।2।5

कृष्णे नीलासितश्यामकालश्यामलमेचकः। पीतो गौरो हरिद्राभः पलाशो हरितो हरित्.।

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरित¦ पु॰ हृ--इतच्।

१ सिंहे

२ मन्थानतृणे राजनि॰

३ हरिद्वर्णे

४ तद्वति त्रि॰ अमरः स्त्रियां ङीप् तस्यनश्च।

५ दूर्वायां मेदि॰

६ जयन्त्यां

७ हरिद्रायां

८ क-पिलद्राक्षायां

९ पाच्यां

१० नीलदूर्वायाञ्च स्त्री राजनि॰टाप्।

११ स्थौणेयके न॰ राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरित¦ mn. (-तः-ता or -रिणी-तं)
1. Green, of a green colour.
2. Grassy, verdant. m. (-तः)
1. Green, (the colour.)
2. A lion.
3. A kind of grass. f. (-ता)
1. Bent grass.
2. Turmeric.
3. A brown or tawny grape. E. हृ to take, इतच् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरित [harita], a. (-ता or -हरिणी f.) [हृ-इतच्] Green, of a green colour, verdant; रम्यान्तरः कमलिनीहरितैः सरोभिः Ś. 4.1; Ku.4.14; Me.21; Ki.5.38.

Tawny.

Dark-blue.

तः The green colour.

A lion.

A kind of grass. -Comp. -अश्मन् m.

an emerald.

blue vitriol. -उपलः an emerald; प्रेक्षां क्षिपन्तं हरितोपलाद्रेः Bhāg.3.8.24. -उपलेपनम् green plastering or drawing. -कपिश a. yellowish brown. -छद a. green-leaved.-पण्यम् trading in vegetables; Kau. A.2.1. -हरिः the sun.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरित mf( आor हरिणी)n. yellowish , pale yellow , fallow , pale red , pale (also , " pale with fright ") , greenish , green (also ; " verdant " as opp. to शुष्क" dry ") RV. etc.

हरित m. yellowish (the colour) L.

हरित m. Phaseolus Mungo or Lobatus L.

हरित m. a lion L.

हरित m. N. of a son of कश्यपS3Br.

हरित m. of a son of यदुHariv.

हरित m. of a son of रोहितBhP.

हरित m. of a son of रोहिता-श्वib.

हरित m. of a son of युवनाश्वib.

हरित m. of a son of परावृत्ib.

हरित m. of a son of वपुष्मत्Ma1rkP.

हरित m. of an ichneumon( v.l. हरिण) MBh.

हरित m. pl. the descendants of हरित(also called हरीताः) , A1s31vS3r. (See. Pa1n2. 2-4 , 67 Va1rtt. i Pat. )

हरित m. N. of partic. verses of the AV. (also हरेता मन्त्राः) Cat.

हरित m. of a class of gods in the 12th मन्वन्तरPur.

हरित n. a yellowish or greenish substance S3Br.

हरित n. gold AV. Ka1t2h.

हरित n. greens , vegetables Vishn2. (" unripe grain " Sch. )

हरित n. a kind of fragrant plant(= स्थौण्च्यक) L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a grandson of हरिश्चन्द्र, and the son of Rohita, (रोहिताश्व-वि। प्।) and father of Campa (Cancu- वि। प्।). भा. X. 8. 1; Br. III. ६३. ११७; वा. ८८. ११९; Vi. IV. 3. २५.
(II)--a son of वपुष्मत्, after whom came the हारित vars2a. Br. II. 1. ३२-3; वा. ३३. २८, २९. Vi. II. 4. २३, २९.
(III)--born of Pulaha. Br. III. 7. १७९.
(IV)--a son of परवृत्. Vi. IV. १२. ११.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HARITA I : A King who was the grandson of Hariś- candra and son of Rohita. (Bhāgavata, 10th Skandha).


_______________________________
*2nd word in left half of page 310 (+offset) in original book.

HARITA II : A King, who was the son of Vapuṣmān and grandson of Svāyambhuvamanu. He was King of Haritavarṣa in the island of Śālmali. (Mārkaṇḍeya Purāṇa 50, 28; Brahmāṇḍa Purāṇa, 2, 3).


_______________________________
*3rd word in left half of page 310 (+offset) in original book.

HARITA III : A son born to Yadu of the nāga woman called Dhūmravaṇā. He founded an independent kingdom in the Nāga island and became a prominent leader of the Madgura tribe. (Hari Vaṁśa, 2, 38; 29, 34).


_______________________________
*4th word in left half of page 310 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Harita seems to mean ‘gold’ in a few passages of the Saṃhitās.[१]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरित न.
स्वर्ण, बौ.श्रौ.सू. 12.3.18।

  1. Av. v. 28, 5. 9;
    xi. 3, 8;
    Kāṭhaka Saṃhitā, viii. 5.
"https://sa.wiktionary.org/w/index.php?title=हरित&oldid=506270" इत्यस्माद् प्रतिप्राप्तम्