यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरितकम्, क्ली, (हरितो वर्णोऽस्त्यस्येति । अच् । ततः कन् ।) शाकम् । इत्यमरः । २ । ९ । ३४ ॥ (यथा, माघे । ५ । ५८ । “अश्रावि भूमिपतिभिः क्षणवीतनिद्रै- रश्नन् पुरो हरितकं मुदमादधानः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरितक नपुं।

वास्तुकादिशाकः

समानार्थक:शाक,हरितक,शिग्रु

2।9।34।2।2

दर्विः कम्बिः खजाका च स्यात्तर्दूर्दारुहस्तकः। अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका॥

अवयव : शाकनालः

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरितक¦ न॰ हरितेन वर्णेन कायति प्रकाशते कै--क। शाके न॰ राजनि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरितक¦ m. (-कः) A potherb. E. हरित green, and कन् added.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरितकम् [haritakam], 1 A pot-herb, green grass; अन्नन् पुरो हरितकं मुदमादधानः Śi.5.58.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरितक mfn. greenish (applied to the 6th unknown quantity) Col.

हरितक m. or n. a green herb Car.

हरितक n. grass S3is3.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--belonging to Tripravara. M. १९६. ३३.

"https://sa.wiktionary.org/w/index.php?title=हरितक&oldid=506271" इत्यस्माद् प्रतिप्राप्तम्