यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्रा, स्त्री, (हरितं पीतवर्णं रातीति । हरित् + रा + कः । टाप् ।) ओषधिविशेषः । हलुद इति भाषा । तत्पर्य्यायः । निशाह्वा २ काञ्चनी ३ पीता ४ वरवर्णिनी ५ । इत्यमरः । २ । ९ । ४१ ॥ कावेरी ६ उमा ७ वर्णवती ८ गौरी ९ पीञ्जा १० । इति जटाधरः ॥ पीतवालुका ११ हेम- नाशा १२ भङ्गवासा १३ घर्षिणी १४ । इति शब्दरत्नावली ॥ पीतिका १५ रजनी १६ निशा १७ मेहघ्नी १८ बहुला १९ वर्णिनी २० रात्रिनामिका २१ । इति रत्नमाला ॥ हरित् २२ रञ्जनी २३ स्वर्णवर्णा २४ सुवर्णा २५ शिवा २६ दीर्घरागा २७ हलद्दी २८ वराङ्गी २९ जनेष्टा ३० वरा ३१ वर्णदात्री ३२ पवित्रा ३३ हरिता ३४ विषघ्नी ३५ पिङ्गा ३६ मङ्गल्या ३७ मङ्गला ३८ लक्ष्मीः ३९ भद्रा ४० शिफा ४१ शोभा ४२ शोभना ४३ सुभगाह्वया ४४ श्यामा ४५ जयन्तिका ४६ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कफवातास्र- कुष्ठमेहकण्डुव्रणनाशित्वम् । देहवर्णविधायि- त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अन्यच्च । “हरिद्रा कफपित्तास्नशोथकण्डुव्रणापहा ।” इति राजवल्लभः ॥ अपि च । “हरिद्रा काञ्जनी पीता निशाख्या वर- वर्णिनी । कृमिघ्ना हलदी योषित्प्रिया हरिविलासिनी ॥ हरिद्रा कटुका तिक्ता रूक्षोष्णा कफपित्तनुत् । वर्ण्यात्वग्दोषमेहास्रशोथपाण्डुव्रणापहा ॥” * ॥ अथ वनहरिद्रा । “अरण्यहलदीकन्दः कुष्ठवातास्रनाशनः ।” * । अथ कर्पूरहरिद्रा । “दार्व्वी भेदाम्रगन्धा च सुरभिश्चारु दारु च । कर्पूरा पद्मपत्रा स्यात् सुरभिः सुरनायिका ॥ आम्रगन्धिहरिद्रा या सा शीता वातला मता । पित्तहृन्मधुरा तिक्ता सर्व्वकण्डविनाशिनी ॥” इति भावप्रकाशः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्रा स्त्री।

हरिद्रा

समानार्थक:निशाह्वा,काञ्चनी,पीता,हरिद्रा,वरवर्णिनी

2।9।41।1।4

निशाख्या काञ्चनी पीता हरिद्रा वरवर्णिनी। सामुद्रं यत्तु लवणमक्षीवं वशिरं च तत्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्रा¦ स्त्री हरिं पीतवर्णं द्रवति द्रु--गतौ ड। स्वनाम-ख्याते ओपधिभेदे। [Page5419-a+ 38]
“हरिद्रा कटुका तिक्ता रूक्षोष्णा कफपित्तनुत्। वर्ण्यात्वग्दोषमे हास्रशोथपाण्डुव्रणापहा”। (वनहरिद्रा)
“अरण्यहलद्दीकन्दः कुष्ठवातास्रनाशनः”। (कर्पूर-हरिद्रा)
“दार्वी भेदाम्रगन्धा च सुरभिश्चारुदारु च। कर्पूरा पद्मपत्रा स्यात् सुरभिः सुरनायिका आम्रगन्धि-र्हरिद्रा या सा शीता वातला मता। पित्तहृन्मधुरा-तिक्ता सर्वकण्डूविनाशिनी” भावप्र॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्रा¦ f. (-द्रा) Turmeric, (either the plant or the powdered root) E. हरित् green, द्रु to flow or ooze, aff. ड; or हरि VISHN4U, &c., दृ to be regarded, aff. क।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्रा [haridrā], [हरिं पीतवर्णं द्रवति द्रु-गतौ-ड]

Turmeric.

The root of turmeric powdered; see Malli. on N.22.49.-Comp. -अङ्गः a kind of pigeon. -आभ a. of a yellow colour.

(भः) the yellow colour.

Zedoary.-गणपतिः, -गणेशः a particular form of the god Gaṇeśa. -राग, -रागक a.

turmeric-coloured.

unsteady in attachment or affection, fickle-minded (as a lover); (thus defined by Halāyudha: क्षणमात्रानुरागश्च हरिद्राराग उच्यते).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्रा f. See. below.

हरिद्रा f. Curcunia Longa , turmeric or its root ground to powder (46 synonyms of this plant are given) Kaus3. MBh. Sus3r. etc.

हरिद्रा f. N. of a river Col.

"https://sa.wiktionary.org/w/index.php?title=हरिद्रा&oldid=506305" इत्यस्माद् प्रतिप्राप्तम्