यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्राभः, पुं, (हरिद्राया आभा इव आभा यस्य ।) पौतशालः । कर्पूरकः । इति शब्द- चन्द्रिका ॥ पीतवर्णः । तद्युक्ते, त्रि ॥ इत्य- मरः । १ । ५ । १४ ॥ (यथा, तन्त्रमारे । “हरिद्राभं चतुर्ब्बाहुं हारिद्र्यवसनं विभुम् ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्राभ पुं।

पीतवर्णः

समानार्थक:पीत,गौर,हरिद्राभ,अवदात

1।5।14।2।3

कृष्णे नीलासितश्यामकालश्यामलमेचकः। पीतो गौरो हरिद्राभः पलाशो हरितो हरित्.।

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्राभ¦ पु॰ हरिद्रेव आभाति आ + भा--क।

१ पीतसाले(पियासाल)

२ कर्वुरके

३ पीतवर्णे च।

४ तद्वति त्रि॰अमरः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्राभ¦ mfn. (-भः-भा-भं) Of a yellow colour. m. (-भः)
1. A tree, (Pentaptera tomentosa.)
2. Zedoary, (Curcuma zerumbet.)
3. Yellow, (the colour.) E. हरिद्रा turmeric, आभ resembling.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरिद्राभ/ हरिद्रा mfn. ( द्रा-भ)resembling -tturmeric

हरिद्राभ/ हरिद्रा mfn. of a yellow colour L.

हरिद्राभ/ हरिद्रा m. Curcuma Zerumbet or Terminalia Tomentosa L.

"https://sa.wiktionary.org/w/index.php?title=हरिद्राभ&oldid=506310" इत्यस्माद् प्रतिप्राप्तम्