यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरीतकी स्त्री।

हरीतक्याः_फलम्

समानार्थक:हरीतकी

2।4।18।1।1

द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम्. आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदम्फले॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

हरीतकी स्त्री।

हरीतकी

समानार्थक:अभया,अव्यथा,पथ्या,कायस्था,पूतना,अमृता,हरीतकी,हैमवती,चेतकी,श्रेयसी,शिवा

2।4।59।2।1

अभया त्वव्यथा पथ्या कायस्था पूतनामृता॥ हरीतकी हैमवती चेतकी श्रेयसी शिवा।

अवयव : हरीतक्याः_फलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरीतकी¦ न॰ हरिं पीतवर्णं फलद्वारा इता प्राप्ता{??}ण-क्त संज्ञायां कन् गोरा॰ ङीष्।

१ स्वनामख्याते वृक्षेतस्याः फलम् अण् तस्य लुप्।

२ हरीतकीफले स्त्री अमरः।
“कदाचित् कुपिता माता नोदरस्था हरीतकी” इतिवैद्यकम्। चेतकीशब्दे

२९

६२ पृ॰ दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरीतकी¦ f. (-की) Yellow or Chebulic myrobalan, (Terminalia chebula:) seven varieties of this are distinguished. E. हरि green, (colour,) इत gone, got, कन् added, fem. aff. ङीष् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरीतकी [harītakī], The yellow myrobalan tree (Mar. बाळहिरडा); सौवर्चलं यवक्षारं सर्जिकां च हरीतकीम् Śiva B.3.17.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हरीतकी f. (rarely 761516 कmn. )the yellow Myrobalan tree , Terminalia Chebula (28 synonyms and seven varieties are enumerated ; the fruit is used for dyeing yellow and as a laxative) Sus3r. Hariv. VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=हरीतकी&oldid=268474" इत्यस्माद् प्रतिप्राप्तम्