यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्षः, पुं, (हृष तुष्टौ + घञ् ।) इष्टश्रवणजन्य- सुखम् । इति महाभारते मोक्षधर्म्मः ॥ आह्लादः । तत्पर्य्यायः । मुत् २ प्रीतिः ३ प्रमदः ४ प्रमोदः ५ आमोदः ६ सम्मदः ७ आनन्दथुः ८ आनन्दः ९ शर्म्म १० शातम् ११ सुखम् १२ इत्यमरः । १ । ४ । २४ ॥ मुदा १३ मुदिता १४ आनन्दिः १५ नन्दिः १६ सातम् १७ सौख्यम् १८ । केचिंत्तु मुदादिसप्तकं प्रीतौ आनन्दथ्वादिपञ्चकं सुखे । प्रीतिश्च सुखजो विकारः इत्याहुः । इति तट्टीकायां भरतः ॥ तथा च । “मुत् प्रीतिः प्रमदामोदसम्मोदमोदसम्मदाः । प्रमोदो हर्ष इत्येव हर्षपर्य्याय ईरितः ॥ आनन्दो नन्दथुर्नन्दः सुखमानन्दथुर्म्मुदा । सौख्यं शर्म्मोपजोषः स्यादानन्दं जोषमित्यपि ॥ मुदादिजोषपर्य्यन्तमेकपर्य्यायः इत्यपि ॥” इति शब्दरत्नावली ॥ * ॥ हर्षस्य पुत्त्रः कन्दर्पः । यथा, -- पुलस्त्य उवाच । “कन्दर्पो हर्षतनयो योऽसौ कामो निगद्यते । स शङ्करेण संदग्धो ह्यनङ्गत्वमुपागतः ॥” इति वामने ५ अध्यायः ॥ (रोमाञ्चः । यथा । “हृष्येते हर्षयुक्तौ भवतः हर्षश्च रोमाञ्चप्रायः ।” इति रुग्विनिश्चयस्य वातव्याधिव्याख्याने विजयरक्षितः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्ष पुं।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

1।4।24।2।4

स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः। मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः॥

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्ष¦ पु॰ हृष--घञ्।

१ सुखे अमरः

२ इष्टाधिगमजन्यानन्दे।

३ कन्दर्पपितरि
“पुलस्त्य उवाच।
“कन्दर्पो हर्षतनयोयोऽसौ कामो निगद्यते। स शङ्करेण संदग्धो ह्यनङ्गत्वमुपागतः”। वामनपु॰

५ अ॰।

३ कलियुगीयनृपभेदे हर्ष-चरिते तत्कथा दृश्या।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्ष¦ mfn. (-र्षः-र्षा-र्षं) Happy, delighted. m. (-र्षः)
1. Joy, pleasure, delight, happiness, glee, rapture, exultation.
2. Joy, considered as one of the thirty-three minor feelings, (in rhetorie.)
3. Bristling, erection, (of the hair.) E. हृष् to be pleased, aff. अच् or घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्षः [harṣḥ], [हृष्-घञ्]

Joy, delight, pleasure, satisfaction, gladness, rapture, glee, exultation; हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः P. R.1.22; सहोत्थितः सैनिकहर्षनिःस्वनैः R.3. 61.

Thrilling, bristling, erection (of the hair of the body); as in रोमहर्ष q. v.; नेत्रे जलं गात्ररुहेषु हर्षः Bhāg.2. 3.24.

Joy, considered as one of the 33 or 34 subordinate feelings; हर्षस्त्विष्टावाप्तेर्मनःप्रसादो$श्रुगद्गदादिकरः S. D. 195; or इष्टप्राप्त्यादिजन्मा सुखविशेषो हर्षः R.G.

The erection of the sexual organ; lustfulness.

Ardent desire.-Comp. -अन्वित a. full of joy, happy; so हर्षविष्ट. -आकुलa. agitated with joy. -उत्कर्ष excess of happiness or joy, ecstacy. -उदयः rise of joy. -कर a. gratifying, delighting. -कीलकः a kind of sexual enjoyment. -गर्भa. blissful. -जम् semen. -जड a. dull or paralyzed with joy; परामृशन् हर्षजडेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम् R.3.68. -दोहलः, -लम् lustful desire. -वर्धनः N. of a great king od Northern India and founder of an era, A. D.65 or 66. -विवर्धन a. increasing joy. -संपुटः A kind of sexual enjoyment. -स्वनः a cry or shout of joy.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हर्ष m. ( ifc. f( आ). ; fr. हृष्)bristling , erection ( esp. of the hair in a thrill of rapture or delight) MBh. Ka1v. etc.

हर्ष m. joy , pleasure , happiness (also personified as a son of धर्म) Kat2hUp. MBh. etc.

हर्ष m. erection of the sexual organ , sexual excitement , lustfulness Sus3r.

हर्ष m. ardent desire MBh.

हर्ष m. N. of an असुरKatha1s.

हर्ष m. of a son of कृष्णBhP.

हर्ष m. of various authors etc. (also with दीक्षित, मिश्र, सूरिetc. ; See. श्री-हर्ष)

हर्ष mfn. happy , delighted W.

हर्ष etc. See. p.1292.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of द्रोण and a Vasu. भा. VI. 6. ११.
(II)--a son of कृष्ण and मित्रविन्दा. भा. X. ६१. १६.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


HARṢA I : One of the three sons of Dharmadeva, the other two being Śama and Kāma. Harṣa married Nandā. (Ādi Parva, Chapter 66, Verse 32).


_______________________________
*4th word in right half of page 310 (+offset) in original book.

HARṢA II : A great poet in Sanskrit, who flourished in the 12th century A.D., his most reputed work being the Mahākāvya called Naiṣadha, one of the five Mahākāv- yas (Epic Poems) in Sanskrit language. Another well- known work of his is Khaṇḍanakhaṇḍakhādya. He was a member of the literary assembly of King Jayacanda of Kanauj. Hīra was his father and Māmalladevī, his mother.


_______________________________
*5th word in right half of page 310 (+offset) in original book.

HARṢA III : King Harṣavardhana who ruled over North India between A.D. 660 and 668. He is remembered and respected more as a poet in Sanskrit than anything else. Nāgānanda, Ratnāvalī and Priyadarśikā are his more important works. The poet Bāṇa has written the biogra- phy of Harṣa.


_______________________________
*6th word in right half of page 310 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हर्ष&oldid=506332" इत्यस्माद् प्रतिप्राप्तम्