यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलद्दी, स्त्री, हरिद्रा । इति राजनिर्घण्टः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलद्दी¦ स्त्री हल--शतृ--हलन्तं कृषकमपि दायति शीधयतिदै--क गौरा॰ ङीष्। हरिद्रायाम राजनि॰।

"https://sa.wiktionary.org/w/index.php?title=हलद्दी&oldid=268950" इत्यस्माद् प्रतिप्राप्तम्