यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलिप्रियः, पुं, (हलिनो बलदेवस्य प्रियः ।) कदम्बवृक्षः । इत्यमरः । २ । ४ । ४२ ॥ (पर्य्यायो यथा, -- “कदम्बः प्रियको नीपो वृत्तपुष्पो हलिप्रियः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलिप्रिय पुं।

कदम्बः

समानार्थक:नीप,प्रियक,कदम्ब,हलिप्रिय

2।4।42।1।5

तूलं च नीपप्रियककदम्बास्तु हलिप्रियः। वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलिप्रिय¦ पु॰

६ त॰।

१ कदम्बवृक्षे अमरः।

२ मदिरायां स्त्री राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलिप्रिय¦ m. (-यः) The Kadamba tree, (Nauclea Kadamba.) f. (-या) Spirituous liquor. E. हलि BALARA4MA, and प्रिय beloved.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हलिप्रिय/ हलि--प्रिय m. Nauclea Kadamba L.

"https://sa.wiktionary.org/w/index.php?title=हलिप्रिय&oldid=269072" इत्यस्माद् प्रतिप्राप्तम्