यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल्¦ r. 1st cl. (हलति) To plough.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल् [hal], 1 P. (हलति, हलित) To plough.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हल् (prob. invented as a source for हल) cl.1 P. हलति, to plough , make furrows Dha1tup. xx , 7.

हल् m. n. (in पाणिनि's system) a technical expression for all the consonants or for any consonant.

"https://sa.wiktionary.org/w/index.php?title=हल्&oldid=269127" इत्यस्माद् प्रतिप्राप्तम्