यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव्यम्, क्ली, (हूयते इति । हु + यत् ।) दैवान्नम् । इत्यमरः । २ । ७ । २४ ॥ (यथा, मनुः । ३ । ९७ । “नश्यन्ति हव्यकव्यानि नराणामविजानताम् । भस्मीभूतेषु विप्रेषु मोहाद्दत्तानि दातृभिः ॥”) हवनीयद्रव्यञ्च ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव्य नपुं।

देवान्नम्

समानार्थक:हव्य

2।7।24।2।1

पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम्. हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम्.।

सम्बन्धि1 : यज्ञः

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव्य¦ न॰ हु--कर्मणि यत्।

१ देवयोम्यान्ने अमरः।

२ हवनीय-द्रव्ये त्रि॰। भावे यत्।

३ होमे न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव्य¦ mfn. (-व्यः-व्या-व्यं) Fit or proper to be offered in oblations. n. (-व्यं)
1. An offering to the gods, (opposed to कव्य।)
2. Ghee.
3. An oblation in general. E. हु to sacrifice, यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव्य [havya], a. [हु-कर्मणि यत्] To be offered in oblations.

व्यम् Clarified butter.

An oblation or offering to the gods (opp. कव्य q. v.).

An oblation in general; ममेष्टं नित्यशो हव्यैर्मन्त्रैः संपूज्य पावकम् Rām.7.3. 12. -व्या A cow; इडे रन्ते हव्ये etc. ŚB. on MS.3.1. 49. -Comp. -आशः fire. -कव्यम् oblations to the gods and to the Manes, or spirits of deceased ancestors; हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये Ms.1.94;3.97,128;et seq. -पाकः an oblation cooked with butter and milk, or the pot in which it is cooked. -लेहिन्, -वाह्, -वाह, -वाहन m. 'the bearer of oblations', fire; तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवम् Ki.16.61; अथ संचिन्तयामास भगवान् हव्यवाहनः Mb.3.217.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव्य n. (for 2. See. col. 2) anything to be offered as an oblation , sacrificial gift or food (in later language often opp. , to कैव्यSee. ) RV. etc. etc.

हव्य mf( आ)n. (or हव्य)to be called or invoked RV. AV. VS.

हव्य m. N. of a son of मनुस्वायम्भुवHariv.

हव्य m. of a son of अत्रिVP.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the ten sons of कर्दमा and Sva- yambhu and king of शाकद्वीप and had seven sons, Jalada, कुमार, सुकुमार, Manivaha, Kurumottara, मोदाल्ल and महाद्रुम्ग, the founders respectively of seven kingdoms bearing their names; these are demons of the शाकद्वीप. Br. II. ११. २३; १३. १०४; १४. 9-२१; वा. ३१. १८; ३३. 9, १६, २०; M. 9. 5.
(II)--a god of आद्य group. Br. II. ३६. ६९.
(III)--an आत्रेय. वा. २८. २०. [page३-760+ २५]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हव्य न.
हवनीय वस्तु, जै.ब्रा. I.14।

"https://sa.wiktionary.org/w/index.php?title=हव्य&oldid=481133" इत्यस्माद् प्रतिप्राप्तम्