यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारिद्रः, पुं, कदम्बवृक्षः । (हरिद्रया रक्तम् । हरिद्रा + “हरिद्रामहारजनाभ्यामञ् वक्तव्यः ।” ४ । २ । २ । इत्यस्य वार्त्तिकोक्त्या अञ् ।) हरिद्रारञ्जिते, त्रि । इति मेदिनी ॥ हरिद्रा- वर्णः । इति हेमचन्द्रः ॥ (यथा, बृहत्संहिता- याम् । ५ । ५८ । “दूर्व्वाकाण्डश्यामे हारिद्रे वापि निर्द्दिशेन्मर- कम् ॥”) विषभेदः । यथा, -- “हरिद्रातुख्यमूलो यो हारिद्रः स उदाहृतः ।” इति भावप्रकाशः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारिद्र¦ पु॰ हरिद्रया रक्तः अण्।

१ कदम्बवक्षे तत्पुष्पस्य{??}प्रायत्वात् तथात्वम्।

२ हरिद्रया रक्ते त्रि॰ मेदि॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारिद्र¦ mfn. (-द्रः-द्रा-द्रं)
1. Stained, dyed or coloured with turmeric.
2. [Page832-a+ 60] Yellow. m. (-द्रः)
1. The Kadamba tree, (Nauclea Kadamba.)
2. Yellow, (the colour.) E. हरिद्रा turmerie, and अण् or अञ् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारिद्रः [hāridrḥ], 1 A yellow colour; हारिद्रवर्णं सुसुखं च शुक्लम् Mb.12.28.33.

The Kadamba tree.

A kind of vegetable poison.

A kind of fever. -द्रम् Gold; तथापि नालोकि तदस्य रूपं हारिद्रभङ्गाय वितीर्णभङ्गम् N.6.45;7. 13. -a. yellow, yellow-coloured.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हारिद्र mfn. (fr. हरिद्रा)coloured with turmeric , yellow S3Br. etc.

हारिद्र m. a yellow colour L.

हारिद्र m. the Kadamba tree L.

हारिद्र m. a kind of vegetable poison Bhpr.

हारिद्र m. a kind of fever (also of animals) ib.

"https://sa.wiktionary.org/w/index.php?title=हारिद्र&oldid=506376" इत्यस्माद् प्रतिप्राप्तम्