संस्कृतम् सम्पाद्यताम्

  • हासः, उपहासः, घर्घरः, बुकः, प्रहासः, विहासः, हसः।

नामः सम्पाद्यताम्

  • हासः नाम परिहासः, उपहासः।

परिहासः,मन्दहासः

क्रिया सम्पाद्यताम्

हसति

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हासः, पुं, (हस + घञ् ।) हास्यम् । इत्यमरः । १ । ७ । १९ ॥ (यथा, रघुः । १२ । ३६ । “संरम्भं मैथिलीहासः क्षणसौम्यां निनाय- ताम् । निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः ॥”) विकाशः । यथा, भट्टिः । २ । ३ । “विम्बागतैस्तीरवनैः समृद्धिं निजां विलोक्यापहृतां पयोभिः । कूलानि सामर्षतयेव तेनुः सरोजलक्ष्मीं स्थलपद्महासैः ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हासः [hāsḥ], [हस्-भावे घञ्]

Laughter, laughing, smile; भासो हासः P. R.1.22.

Joy, mirth, merriment.

Laughter, as the prevailing feeling of the rasa called हास्य; see S. D.27.

Derisive laughter; संरम्भं मैथिली- हासः क्षणसौम्यां निनाय ताम् R.12.36.

Opening, blowing, expanding (as of lotuses &c.); कूलानि सामर्षतयेव तेनुः सरोजलक्ष्मीं स्थलपद्महासैः Bk.2.3.

Pride, arrogance; अनन्यहेतुष्वथ मे गतिः स्यादात्यन्तिकी यत्र न मृत्युहासः Bhāg.3. 27.3. -Comp. -शील a. prone to mirth.

"https://sa.wiktionary.org/w/index.php?title=हासः&oldid=507074" इत्यस्माद् प्रतिप्राप्तम्