यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिन्दोलः, पुं, (हिन्दोल + घञ् ।) श्रावणशुक्ल- पक्षविहितभगवद्यात्राविशेषः । झुलनयात्रा इति यस्य प्रसिद्धिः । षड्रागान्तर्गतराग- विशेषः । हि~डोल इति हिन्दी भाषा । यथा, “भैरवः कौशिकश्चैव हिन्दोलो दीपकस्तथा । श्रीरागो मेघरागश्च षडेते पुरुषाह्वयाः ॥” अस्य स्त्रियः । “वेलावती रामकली देशाख्या पटमञ्जरी । ललिता सहिता एता हिन्दोलस्य वराङ्गनाः ॥” अथ हिन्दोलध्यानम् । “नितम्बनीमन्दतरङ्गितासु दोलासु खेलासुखमादधानः । खर्व्वः कपोलद्युतिकामयुक्तो हिन्दोलरागः कथितो मुनीन्द्रैः ॥” तत्पुत्त्रा यथा, सङ्गीतदर्पणे । “आभीरः शुभ्रधवलौ चन्द्रकासविमोहकाः । चन्द्रकान्तः स्नेहवेदः हिन्दोलात्मजकीर्त्तितः ॥” तस्य गानसमयो यथा, -- “हिन्दोलः पञ्चमः सिन्धुर्ललितश्च वसन्तकः । भखारी भटीयारो च आद्ययामे प्रगीयते ॥” इति बृहत्सङ्गीतरत्नाकरः ॥ * ॥ हनूमन्मते षड्रागाणां मध्ये द्वितीयरागः । ब्रह्मणः शरीरान्निर्गतः । केचिन्मते नाभितः । अस्य जातिः औडवः । अर्थात् ष ग म प नि इति पञ्चस्वरमिलितः । अस्य गृहं षड्जस्वरः । वसन्तर्त्तौ दिवाप्रथमभागे गानसमयः । राग- मालायामस्य रूपम् । अल्पवयःसुन्दरः पीत- वर्णः उत्तमाङ्गः स्वर्णमयहिन्दोलारूढः सुस- ज्जितसुन्दरीस्त्रोभिः गीतं गायन्तीभिः हिन्दो- लाद्योलयन्तीभिश्च सह परमानन्देन हास्य- कौतुककारी । अस्य पञ्च रागिण्यः । यथा । रामकरी १ देशाखी २ ललिता ३ विलावली ४ पटमञ्जरी ५ । अस्य पुत्त्रा अष्टौ यथा । चन्द्र- विम्बः १ मङ्गलः २ शुभः ३ आनन्दः ४ विनोदः ५ प्रधनः ६ गौरः ७ विभासः ८ ॥ * ॥ भरतमते अस्य रागिण्यो यथा । रामकली १ मालावती २ आशावरी ३ देवारी ४ गुण- कली ५ । तन्मते पुत्त्रा यथा । वसन्तः १ मालवः २ मारुः ३ कुशलः ४ शखारवन्दः ५ लङ्कादाहनः ६ नागधुनः ७ धवलः ८ । एषां भार्य्या यथा । लीलावती १ केरवी २ चयती ३ पूरवी ४ पारावती ५ तिरवणी ६ देवगिरी ७ सुरसती ८ । इति सङ्गीतशास्त्रम् ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिन्दोल¦ पु॰ हिल्लोल + घञ् पृषो॰।

१ श्रावणशुक्लपक्ष-विहिते दोलनयन्त्रेण भनवतो दोलनरूपे

२ उत्सवभेदे

३ रागभेदे च सङ्गीतदा॰।

४ दोलायां स्त्री स्वार्थे क। यानभेदे जटा॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिन्दोल¦ m. (-लः)
1. A swing.
2. The swing-festival held in the light- half of the month S4RA4VAN4A.
3. One of the Ra4gas or personified musical modes. f. (-ला) A swing. E. हि particle, दुल् to shake, घञ् aff., deriv. irr.; also with कन्, हिन्दोलक m. (-कः |)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिन्दोलः [hindōlḥ], 1 A swing.

The swing on which the figures of Kṛiṣṇa are carried about during the swingfestival in the bright half of Śrāvaṇa, or the festival itself.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हिन्दोल m. (or f( आ). )a swing , swinging cradle or hammock S3r2in3ga1r.

हिन्दोल m. an ornamental swing or litter in which figures of कृष्णare carried during the Swing-festival in the light half of the month श्रावणMW. (See. RTL. 430 )

हिन्दोल m. (in music) a partic. रागSam2gi1t.

"https://sa.wiktionary.org/w/index.php?title=हिन्दोल&oldid=271929" इत्यस्माद् प्रतिप्राप्तम्